Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०४
भगवतीसूत्रे
__ छाया-कियन्ति खलु भदन्त ! असुरकुमारभवनावासशतसहस्राणि प्रज्ञ. सानि ? गौतम ! चतुःषष्टिः असुरकुमारभवनावासशतसहस्राणि प्रज्ञप्तानि । ते खलु भदन्त ! कि मयाः प्रज्ञता ? गौतम ! सर्वरत्नमया अच्छाः श्लक्ष्णाः यावत् मतिरूपाः तत्र खलु बहवो जीवाः पुद्गलाश्च अबक्रामन्ति व्युत्क्रामन्ति च्यवन्ते उपपद्यन्ते, शाश्वताः खलु ते भवनावासा द्रव्यार्थतया, वर्णपर्यवैर्यावत् स्पर्शपर्यवैरशाश्वताः। एवं यावत् स्तनितकुमारावासाः कियन्ति खलु भदन्त ! वानव्यन्तरमोमेयकनगरावासशतसहस्राणि प्रज्ञप्तानि ? गौतम ! असंख्येयानि वानव्यन्तरभौमेयकनगरावासशतसहस्राणि प्रज्ञप्तानि । ते ( भवनवासाः ) खलु भदन्त ! किं मयाः प्रज्ञप्ताः शेषं तदेव किंयन्ति खलु भदन्त ! ज्योतिष्कविमाना. वासशतसहस्राणि प्रज्ञप्तानि, गौतम ! असंख्येयानि ज्योतिष्क० विमानावासशत. सहस्राणि प्रज्ञप्तानिः । ते खलु भदन्त ! किं मयाः प्रज्ञप्ताः गौतम ! सर्वस्फटिकमयाः अच्छा शेषं तदेव, सौधर्मे खलु भदन्त ! कल्पे कियन्ति विमानावासशतसहस्राणि प्रज्ञप्तानि ? गौतम ! द्वात्रिंशदविमानावासशतसहस्राणि प्रज्ञप्तानि । ते खलु भदन्त ! किं मयाः प्रज्ञप्ताः ? गौतम ! सर्वरत्नमया अच्छा शेषं तदेव यावत् अनुत्तरविमानानि नवरं ज्ञातव्यानि यत्र यावन्ति भवनानि विमानानि वा तदेवं भदन्त ! तदेवं भदन्त ! इति ॥सू० १॥
टीका-'केवइया णं भंते' कियन्ति खलु भदन्त ! 'असुरकुमारभवणावाससयसहस्सा पन्नता' असुरकुमारभवनावासशतसहस्राणि प्रज्ञप्तानि हे भदन्त !
सातवें उद्देशे का प्रारंभछट्टे उद्देशे में दीप और समुद्रों के विषय में कहा गया है, ये दीपा. दिक देयों के आवास होते हैं अतः देवोवास के अधिकार को लेकर इस सप्तम उद्देशे में असुरकुमार आदिकों के आवासों की प्ररूपणा की जाती है इसी सम्बन्ध से इस सप्तम उद्देशा को प्रारम्भ किया जा रहा है। 'केवइया णं भते! असुरकुमारभवणावाससयसहस्सा०' इत्यादि।
સાતમાં ઉદ્દેશાનો પ્રારંભ છઠ્ઠા ઉદ્દેશામાં દ્વીપ અને સમુદ્રોના વિષયમાં કથન કરવામાં આવ્યું છે. આ દ્વીપ વિગેરેમાં દેવેને આવાસ હોય છે. જેથી દેવના આવાસના અધિકારથી આ સાતમાં ઉદ્દેશામાં અસુરકુમાર વિગેરેના આવાસની પ્રરૂપણ કરવામાં આવશે એ સંબન્ધને લઈને આ સાતમા ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે.
'केवइया णं भाते ! असुरकुमारभवणावासमयसहस्सा' त्याle
શ્રી ભગવતી સૂત્ર : ૧૩