Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
द्वीपसमुद्रविषये यद् देवानुमियेण कथितं तत् एवमेव सवर्था सत्यमेव, इति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ सू० १॥
॥ इति श्री विश्वविख्यात जगवल्लभ-प्रसिद्धवाचक- पञ्चदशभाषाकलितललितकलापाळापक पविशुद्ध गद्यपद्यनेकग्रन्थनिर्मापक, वादिमानमर्दक- श्री शाहच्छत्रपति कोल्हापुरराजपदत्त'जैनाचार्य' पदभूषित - कोल्हापुर राजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री घासीलालवतिविरचिता श्री " भगवतीसूत्रस्य " प्रमेयचन्द्रिकाख्यायां व्याख्यामे कोनविंशतितमशतके षष्ठोद्देशकः समाप्तः ॥ १९-६॥
४०२
गौतम ने प्रभु से ऐसा कहा कि हे भदन्त । आप देवानुप्रियने द्वीपसमुद्रों के विषय में जो ऐसा कहा है वह सर्वथा सत्य ही है २ इस प्रकार कहकर वे गौतम भगवान् को वन्दना नमस्कार कर संयम एवं तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये । सू० १ । जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्या के उन्नीसवें शतकका ॥ छठा उद्देशा समाप्त १९-६ ॥
'सेवं भंते! सेत्रं भंते! ति' अन्तमां गौतमस्वाभीचे अलुने छु } હે ભગવન આપ દેવાનુપ્રિયે દ્વીપસમુદ્રોના વિષયમાં જે વર્ષોંન કર્યું" છે. તે સર્વથા સત્ય છે. આપનું કથન યથાર્થ છે. આ પ્રમાણે કહીને તે ગૌતમ સ્વામી ભગવાને વંદના નમસ્કાર કરીને તપ અને સયમથી પેાતાના આત્માને ભાવિત કરતા થકા પોતાને સ્થાને બિરાજમાન થયા. ।। સૂ. ૧ ॥
જૈનાચાય જૈનધમ દિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના એગણીસમા શતકના છઠ્ઠો ઉદ્દેશક સમાસા૧૯-૬
5
શ્રી ભગવતી સૂત્ર : ૧૩