Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०६ सू०१ द्वीपसमुद्रादिनिरूपणम् ४०१ उबवाओ जाव अतखुतो' जीवोपपातो यावत् अनन्तकुत्या, जीवोषपातोऽपि वक्तव्यः 'अनन्तकृत्वः' इति पर्यन्तम् , स च इत्थम् 'दीवसमुद्देसु णं भने !' द्वीप समुद्रेषु खलु भदन्त ! 'सबपाणा ४॥ सर्वे प्राणभूतजीवसत्वाः 'पुढवीकाइय ताए' पृथिवीकायिकादितया 'उवयनपुवा' उत्पन्नपूर्वाः सर्वे प्राणभूतजीवसत्त्वा पृथिवीकायिकादि ६ रूपतया द्वीपसमुद्रेषु किं पूर्वम् उत्पमाः इति प्रकरणार्थः । उत्तरम् 'हंता गोयमा असइयं अदुवा अणंतखुत्तो' इति पर्यन्तं जीवोपपातो वक्तव्यः । असकृद् , बार बारम् अनन्तकृत्व इति अनन्तवारं जीवा उत्पन्नपूर्णः पृथिव्यादिकायिकतया अनन्तवारं पूर्वमुत्पन्नाः एतत्पर्यन्तं जीवोपपातो वक्तव्य इति 'सेवं भंते ! सेवं भंते ! ति' तदेवं भदन्त ! तदेवं भदन्त ! इति हे भदन्त ! समुद्रों में 'जीव उववाओ जाय अणंतखुत्तो' जीव का उपपात यावत् अनन्तबार हुआ है तात्पर्य ऐसा है कि गौतम ने प्रभु से ऐसा पूछा है कि-द्विपसमुद्र क्या पृथिवी के परिणामरूप हैं ? तथा द्वीपसमुद्रों में समस्त जीवों का उपपात क्या पृथिवीकायिक आदिरूप से पहिले कई बार हो चुका है ? उत्तर में प्रभु ने कहा है-'हंता, गोयमा ! असइयं अदुवा अणंतखुत्तो' हा गौतम! द्वीपसमुद्रों में जीव का उपपात पहिले कंइ वार पृथिवीकायिक आदिरूप से अथवा अनन्तयार हो चुका है इस प्रकार द्वीप समुद्रोद्देशक ज्योतिषिकमण्डित उद्देशक को छोडते हुए इन परि णाम, उपपात और उत्तर वाक्यरूप अनन्तबार पदों तक ग्रहण करना चाहिये ऐसा प्रभु ने कहा है । 'सेवं भंते ! सेवं भंते ! त्ति' अन्त में हे सावन् शु४ि१५२मा छ ? या तथा द्वीपसमुद्रोमा 'जीय उववाओ जाव अणंतखुत्तो' ने 3५पात याक्तू मनतवा२ थथे। છે. કહેવાનું તાત્પર્ય એ છે કે-ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે-હ ભગવાન દ્વીપસમુદ્રો શું પૃશ્વિના પરિણામરૂપ છે? તથા દ્વીપસમુદ્રોમાં સઘળા છોને ઉપપાત પૃથ્વીકાયિક આદિરૂપથી પહેલાં અનેકવાર થ હતો? આ प्रश्न उत्तरमा प्रभु ४ छे .--'हंता! गोयमा असइयं अदुवा अणंतक्खुत्तो' હા ગૌતમ! દ્વીપસમુદ્રોમાં જેને ઉપપાત પહેલાં અનેક વાર પૃથ્વિકાયિક વિગેરે રૂપથી અનન્તવાર થયું હતું. આ રીતે તપસમુદ્ર ઉદ્દેશે જતિષિક મંડિત ઉદ્દેશાને છેડીને આ પરિણામ, ઉપપત અને ઉત્તર વાક્ય રૂપ અનન્ત વાર એ પદ ગ્રહણ કરેલ છે. એમ પ્રભુએ કહ્યું છે.
શ્રી ભગવતી સૂત્ર : ૧૩