Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४००
भगवती सूत्रे
मी द्वीपसमुद्रोद्देशः किं संपूर्णोऽपि वक्तव्यः ? तत्राह - ' जोइसियमंडियउद्देसगवज्जो भाणिययो' ज्योतिष्कमण्डितोदेशकवज : भणितव्यः ज्योतिष्केण ज्योतिष्कपरिणामेन मण्डितो य उद्देशक ः द्वीपसमुद्रो देशकस्यावयवविशेषः तद्वर्ज: नामकरणं विहायेत्यर्थः ज्योतिष्कमण्डितोदेशकश्चैवम् 'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे 'कइ चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा' कतिचन्द्राः प्राभाषन्त वा प्रभाषन्ते वा प्रभासिष्यन्ते वा 'कइ सूरिया तविंसु वाविति वातविस्संति वा' कति सूर्याः अतपन् वा तपन्ति वा तपिष्यन्ति वा, इत्यादि । स च द्वीपसमुद्रोद्देशः कियद्दूरं वक्तव्यः तत्राह - 'जाव परिणामों' याव स्वरिणामः सचैत्रम् 'दीवसमुद्दाणं भंते : किं पुढवी परिणामा पत्ता द्वीपसमुद्राः खलु मदन्त ! किं पृथिवीपरिणामाः प्रज्ञप्ताः इत्यादि । तथा द्वीपसमुद्रेषु 'जीव नहीं कहना चाहिये क्योंकि इसके अन्तर्गत 'जोइसियमंडिय०' ज्योति षिक मंडित नामका एक उद्देशक और भी है इसमें 'जंबुद्दीवेणं भंते ! दीवे कह चंदा पभासिंसु वा पभासंति वा, पभासिस्सं ति वा कइ सूरिया सर्विसु वा तर्विति वा तविस्संति वा' इस प्रकार का प्रकरण आया है सो इस ज्योतिषिकमंडित उद्देशक को इस कथन में छोड देना चाहिये । उसे यहां पर ग्रहण नहीं करना चाहिये। यह द्वीपसमुद्रोद्देशक जीवाभिगम सूत्र का कहां तक का यहां ग्रहण करना चाहिये ? तो इसके लिये कहा गया है। 'जाव परिणामो' यह प्रकरण इस प्रकार से है-'दीवसमुद्दा णं भंते! किं पुढवी परिणामा पत्ता ? इत्यादि तथा द्वीप
नथी, अरथ है-तेनी ४२ 'जोइसियमंडिय०' ज्योतिषि भंडित नामनु : प्र२] भावे छे. तेमां 'जंबूद्दिवे णं भंते ! दीवे कइ चंदा पभामिंसु वा, पभासंति वा, पभासिस्संति वा, कइसूरिया तबिंसु वा, तविंति वा, तबि स्संति वा,' द्वीपमां सा यद्रो भूतअजभां प्राशता हता ? वर्तमानभां પ્રકાશે છે, અને ભવિષ્યમાં પ્રકાશ આપશે તથા કેટલા સૂર્યાં તપતા હતા ? વર્તમાનમાં તપે છે, અને ભવિષ્યમાં તપશે. આ પ્રમાણેનું પ્રકરણ આવેલ છે. તા આ નૈતિષિક મ`ડિત ઉદ્દેશાને આ કથનમાં અહિયાં કહેવાને નથી. તેને અહિયાં ગ્રહણ કરવાના નથી. જીવાભિગમમાં કહેલ આ દ્વીપસમુદ્ર ઉદ્દેશેકનું अथन माडियां ज्यां सुधीनुं ग्रहण उश्वानुं छे ? मे भाटे हे छे - जाव परिणामो' मा अ४२५ यावत् परिणाम सुधीनुं मडियां उडवु ते परिणाम भा प्रभावे छे. 'दीवसमुद्दा णं भंते ! किं पुढवी परिणामा पण्णत्ता' द्वीपसमुद्रो
શ્રી ભગવતી સૂત્ર : ૧૩