Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९८
भगवती सूत्रे
अथ षष्ठोदेशकः प्रारभ्यते ॥
पञ्चमोदेश के वेदनाः कथिताः ताथ द्वीपादिष्वेव भवन्तीति द्वीपादयः षष्ठोदेशके कथ्यन्ते, इत्येवं संबन्धेनायातस्य षष्ठोदेशकस्येदमादिमं सूत्रम् - ' कइ णं भंते' इत्यादि ।
मूलम् - कहि णं भंते! दीवसमुद्दा केवइया णं भंते! दीवसमुद्दा किं संठिया णं भंते! दीवसमुद्दा एवं जहा जीवाभिगमे दीवसमुद्देसो सो चेवेह वि जोइसियमंडियउद्देसगवज्जो भाणियव्वो जाव परिणामो जीव उववाओ जाव अनंतखुत्तो । सेवं भंते! सेवं भंते! ति ॥ सू० १ ॥
छाया - कुत्र खलु भदन्त । द्वीपसमुद्राः कियन्तः खलु भदन्त ! द्वीपसमुद्राः, किं संस्थिताः खलु भदन्त ! द्वीपसमुद्राः एवं यथा जीवाभिगमे द्वीपसमुद्रोद्देशः स एव इहापि ज्योतिष्कमण्डित उद्देशकवर्जितो भणितव्यो यावत् परिणामः जीवोपगतः यावदनन्तकृत्वः तदेवं भदन्त ! तदेवं भदन्त । इति ॥सू० १ ॥
टीका -- 'कहि णं भंते ! दीवसमुद्दा' कुत्र खलु मदन्त ! द्वीपसमुद्राः हे भदन्त ! द्वीपाच तथा समुद्राव क्व - कस्मिन् स्थानविशेषे विद्यते इत्यर्थः । छट्ठे उद्देशे का प्रारंभ
पंचम उद्देशे में वेदना के विषय में कहा गया है यह वेदना द्वीपादिhaat जीवों में ही होती है अतः वेदना के सम्बन्ध को लेकर दीपादिकों का निरूपण इस छठे उद्देशे में किया जावेगा इसी सम्बन्ध से इस छठे उद्देशे का निरूपण किया जा रहा है
'कहि णं भंते दीवसमुद्दा' इत्यादि ।
टीकार्थ - इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा हैं कि हे भदन्त ! 'कहिणं भंते! दीवसमुद्दा०' द्वीप और समुद्र कहां पर किस स्थानविशेष છઠ્ઠ। ઉદ્દેશાના પ્રારંભ
--
પાંચમા ઉદ્દેશામાં વેદનાના સબધમાં કહેવામાં આવ્યું છે. આ વેદના દ્વીપ વિગેરેમાં નિવાસ કરનારા જીવેાને જ હાય છે. તેથી વેદનાના સંબધને લઈને આ છઠ્ઠા ઉદ્દેશામાં દ્વીપાદિકનું નિરૂપણ કરવામાં આવશે. એજ સંબધથી गया छट्टा उद्देशाना आरंभ वामां आवे छे- 'कहि ण भंते ! दीवसमुद्दा' इत्याहि टीडार्थ - – सूत्र द्वारा गौतम स्वाभीओ असुने येवु पूछयु छे हैंडे लभवन् 'कहि णं भंते ! दीवसमुद्दा०' द्वीप भने समुद्र यां याव्या हे ? अर्थात्
શ્રી ભગવતી સૂત્ર : ૧૩