Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ ३०५ सु०२ वेदना स्वरूपनिरूपणम्
३९७
दिगमात्रमिह दर्शितमिति 'सेवं भंते ! सेवं भंते ! सि' तदेवं भदन्त । तदेवं भदन्त । इति है भदन्त । वेदनाविषये यद् देवानुमियेण कथितं तदेवमेवसर्वथा सत्यमेव इति कथयित्वा भगवन्तं वन्दित्वा नमस्थित्वा गौतमः संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ सू० २ ॥
॥ इति श्री विश्वविख्यात - जगवल्लभ- प्रसिद्धवाचक- पञ्चदशभाषाकलितळलितकलापाळापकमविशुद्धगद्यपद्यनेकग्रन्थ निर्मापक, वादिमानमर्दक- श्री शाहूच्छत्रपति कोल्हापुरराजमदत्त' जैनाचार्य ' पदभूषित - कोल्हापुर राजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री घासीलालवतिविरचिता श्री "भग वतीसूत्रस्य " प्रमेयचन्द्रिकाख्यायां व्याख्यामे कोनविंशतितमशतके पञ्चमोद्देशकः समाप्तः ।। १९-५ ॥
इत्यादि यह सब कथन प्रज्ञापना का ३५ पैतीस वे वेदनापद से जान लेना चाहिये यहां तो हमने संक्षेप से यह विषय प्रकट किया है 'सेवं भंते ! सेवं भंते ! त्ति' हे भदन्त ! वेदना के विषय में जो आपने ऐसा कहा है वह सर्वथा सत्य ही है २ इस प्रकार कहकर गौतमने भगवान् को वन्दना की नमस्कार किया वन्दना नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये || सूत्र २ ॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवती सूत्र " की प्रमेयचन्द्रिका व्याख्या के उन्नीसवें शतकका पांचवां उद्देशक समाप्त ॥ १९-५ ॥
સર્વ થન પ્રજ્ઞાપના સૂત્રના ૩૫ પાંત્રીસમા વેદના પટ્ટથી સમજી લેવુ. અહિયાં તા સક્ષેપથી આ વિષય મે' મતાન્યા છે.
'सेवं भवे सेवं भंते त्ति' हे भगवन् वेहनाना विषयभां आये ? प्रभा કહ્યુ છે, તે સČથા સત્ય જ છે. હે ભગવન્ આપનું કથન યથાય છે. આ પ્રમાણે કહીને ગૌતમ સ્વામીએ ભગવાને વંદના કરી નમસ્કાર કર્યાં વંદના નમસ્કાર કરીને તે પછી તેએ સયમ અને તપથી પેાતાના આત્માને ભાવિત કરતા થકા પેાતાના સ્થાન પર બિરાજમાન થયા. ॥ સૂ. ૨૫
જૈનાચાય જૈનધમ દિવાકર પૂજ્યશ્રી શ્વાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના આગણીસમા શતકના પાંચમા ઉદ્દેશક સમાસા।૧૯-પા
શ્રી ભગવતી સૂત્ર : ૧૩