Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ ४०५ सु०२ वेदनास्वरूपनिरूपणम्
३९५
अनिदायं वेणं वेदेति' किं निदां वेदनां वेदयन्ति अनि वा वेदमा वेदयन्ति किं ज्ञानपूर्वकं वेदनमनुभवन्ति अज्ञानपूर्वकं वा वेदनमनुभवन्तिं १ इति प्रश्नः, भगवानाह - 'जहा' इत्यादि । 'जहा पनवणाए जाव वेमणिय त्ति' यया प्रज्ञापनायां यावद्वैमानिका इति प्रज्ञापनायां पञ्चत्रिंशत्तमे वेदनापदे चतुर्थे सूत्रे चेत्वंम् - 'गोयमा ! निदायं पिवेयणं वेति अणिदायं पि वेयणं वेति' इत्यादि निदामपि वेदनां वेदयन्ति नारका अनिदामपि वेदनां वेदयन्ति नारका इत्यादि । जयमाशयः ज्ञानपूर्वकम् अथवा सम्यग् विवेकपूर्वकं वेदनं निदा तथा अज्ञानपूर्वकमथवा सम्यग् विवेकशून्यतापूर्वक वेदनं सुखदुःखान्यतराऽमुमत्रः अनिदा तत्र
अब गौतम प्रभु से ऐसा पूछते हैं- 'नेरइया णं भते । किं निदाय वेणं वेति०' हे भदन्त ! नैरधिक क्या ज्ञानपूर्वक वेदना का अनुभव करते हैं ? या अज्ञानपूर्वक वेदनों का अनुभव करते हैं ? इस प्रश्न के उत्तर में प्रभु ने कहा है कि- 'जहा पनवणाए०' हे गौतम ! वैमानिकों तक जैसा प्रज्ञावना के ३५ पैंतीस वे वेदना पद के चौथे सूत्र में कहा गया है वैसा ही इस विषय में कथन यहां पर भी कर लेना चाहिये वहां इस प्रकार से कहा हुआ है- 'गोयमा ! निदायपि वेधणं वेति, अणिदायं पि वेणं वेति' इत्यादि तात्पर्य ऐसा है कि नारक, ज्ञानपूर्वक भी अथवा सम् विवेक पूर्वक सुखदुःखादिक का वेदन करते हैं और अज्ञानपूर्वक भी अथवा सम्यग्र, विवेक शून्यता पूर्वक भी सुखदुःखादिक का वेदन करते हैं - जो नारक संज्ञी जीव की पर्याय से भरकर नरक में उत्पन्न होता है उसके सुखदुःख का अनुभव ज्ञानपूर्वक होने के कारण
हवे गौतम स्वाभी अलुने मेलुं पूछे छे !-नेरइयाणं भंते! कि — निदाय वेयण वे 'ति !' डे लगवन् नैरयि । शु' ज्ञानपूर्व बेहनाना अनुलव કરે છે? અથવા અજ્ઞાનપૂર્વક વેદનાને અનુભવ કરે છે ? આ પ્રશ્નના ઉત્તરમાં अछे - 'जहा पन्नवणाए०' हे गौतम! वैमानि सुधीमां प्रज्ञापनाना ૩૫ પાંત્રીસમાં વેદના પદના ચોથા સૂત્રમાં જે પ્રમાણે કહેવામાં આવ્યુ છે. આ विषयमा पशु ते प्रभानुं अथन उरी सेबुं त्यां या प्रमाणे अडेस छे, 'गोयमा ! निदायं पिवेयणं वेति, अनिायं पि वेयणं वेति' इत्याहि देवानु तात्पर्य એ છે કે-નારકા જ્ઞાનપૂર્ણાંક અથવા સમ્યક્ વિવેક પૂર્ણાંક સુખ અને દુઃખ વિગેરેનુ વેદન કરે છે. અને અજ્ઞાન પૂર્ણાંક પણુ અથવા સમ્યક્ વિક વિના સુખ અને દુ:ખાદિનું વેદન કરે છે. જે નારક સજ્ઞી જીવની પર્યાયથી મીને નરકમાં ઉત્પન્ન થાય છે, તેને સુખ દુ:ખને અનુભવ જ્ઞાનપૂર્વક થવાથી
શ્રી ભગવતી સૂત્ર : ૧૩