Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०१९ ३०५ सू०२ वेदनास्वरूपनिरूपणम्
३९३
असुरकुमाराः चरमेभ्यो वानव्यन्तरज्योतिष्कवैमानिकेभ्यः परमाः वानव्यन्तरज्योतिष्कवैमानिकाः अल्पकर्मादिविशेषणवन्तो भवन्ति तथा परमेभ्यो वानव्यन्तरज्योतिष्कवैमानिकेभ्यश्वरमा वानव्यन्तरज्योतिष्कवैमानिकाः महाकर्मादि विशेषणवन्तो भवन्तीतिः ॥०१॥
वैमानिका अल्पवेदना इत्युक्तम् अतः परं वेदना स्वरूपमाह - कवि गं भंते' इत्यादि ।
मूलम् -कइविहा णं भंते! वेयणा पन्नत्ता गोयमा ! दुविहा वेणा पत्ता ! तं जहा निदा य अनिदा य नेरइयाणं भंते! किं निदायं वेयणं वेति अनिदायं वेयणं वेति० जहा पन्नवणाए जाव वैमाणियत्ति सेवं भंते! सेवं भंते! ति ॥ सु० २ ॥
छाया - कतिविधा खलु भदन्त । वेदना प्रज्ञप्ता गौतम ! द्विविधा वेदना प्रज्ञप्ता तद्यथा निदा च अनिदा च । नैरयिकाः खलु भदन्त ! किं निदां वेदनां वेदयन्ति० अनिदां वेदनां वेदयन्ति यथा प्रज्ञापनायां यावद् वैमानिका इति । तदेवं मदन्त ! तदेवं भदन्त ! इति || २ ||
कुमारों के प्रकरण में जैसा कहा गया है वैसा ही जानना चाहिये । अर्थात् चरम वानव्यन्तरज्योतिष्कवैमानिकों से परम वनिव्यन्तर ज्योतिष्क और वैमानिक अल्पकर्मादिविशेषणों वाले होते हैं तथा परमवानव्यन्तर ज्योतिष्क और वैमानिकों से चरमवानव्यन्तरज्योतिष्क और वैमानिक महाकर्मादिविशेषणों वाले होते हैं ॥ सूत्र ॥
वैमानिकदेव अल्पवेदनावाले होते हैं ऐसा कहा जा चुका है इस लिये अब वेदना का स्वरूप प्रकट किया जाता है-
સંબંધી મહાકદિપણાવાળા હાવાનું અને અલ્પકમાંદિવાળા હેાવાના સંબ‘ધનુ કથન અસુરકુમાશના સબંધમાં જેમ કહેવામાં આવ્યુ છે. એજ પ્રમાણે અહિયાં સમજવું, અર્થાત્ ચરમ વાનન્તર જાતિષ્ઠ અને વૈમાનિકા અલ્પ ક` વિગેરે વિશેષણેાવાળા હાય છે. તથા પરમ વાનભ્યન્તર જ્યાતિષ્ઠ અને વૈમાનિકા મહાકમ વિગેરે વિશેષણાવાળા હાય છે. ! સૂ. ૧૫ વૈમાનિક દેવ અપવેદનાવાળા હાય છે. એ પ્રમાણે કહેવાઈ ગયુ છે. હવે વેદનાનુ' સ્વરૂપ બતાવવામાં આવે છે.
'कवि णं भंते! वेयणा पण्णत्ता' त्याहि
શ્રી ભગવતી સૂત્ર : ૧૩