Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका का श०१९ उ०५ सू०१ नारकादीनां चरम-परमवत्वनि० ३८५ वेदनतराश्चैव, परमेभ्यो वा नैरयिकम्यश्वरमा नैरयिका यावदल्पवेदनतराश्चैव । तत्केनार्थेन भदन्त ! एवमुच्यते यावदल्पवेदनतराश्चैव ? गौतम ! स्थिति प्रतीत्य, तत् तेनार्थेन गौतम ! एवमुच्यते यावत् अल्पवेदनतराश्चैव । सन्ति खलु भदन्त ! चरमा अपि अमुरकुमाराः परमाअपि असुरकुमाराः एवमेव नवरं विपरीतं भणितव्यम् , परमा अल्पकर्मतराः चरमा महाकर्मतराः, शेषं तदेव यावत् स्तनितकुमारास्तावदेवमेव पृथिवीकायिका यावन्मनुष्याः एते यथा नैरयिकाः । वानव्यन्तरज्योतिष्कवैमानिकाः यथा असुरकुमाराः ॥मू० १॥
टीका-'अस्थि भंते !' सन्ति खलु भदन्त ! 'चरिमा वि नेरइया' चरमा अपि नैरयिकाः तत्र चरमत्वम् अल्पस्थितिकत्वं तथा च चरमा अल्पस्थितय इत्यर्थः 'परमा वि नेरइया' परमाः-महास्थितयोऽपि नैरयिकाः ? हे भदन्त ! इमे नारका अल्पस्थितिमन्तोऽपि महास्थितिमन्तोऽपि भवन्ति किमिति प्रश्नः,
पांचवें उद्देशे का प्रारम्भचतुर्थ उद्देशे में नारक आदिकों का निरूपण किया गया है इस प्रारंभ किये जा रहे पांचवें उद्देशे में भी प्रकारोन्तर से उन्हीं नारकादिकों का निरूपण किया जायगा अतः इसी संबंध को लेकर इस पांचवें उद्देशे का प्रारभ सूत्रकार ने किया है।
अस्थि णं भंते ! चरिमा वि नेरइया परमा वि नेरइया' इत्यादि । टीकार्थ--इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है-'अस्थि णं भंते ! चरिमा वि नेरइया परमा वि नेरइया' हे भदन्त ! नरयिक क्या चरम भी और परम भी होते हैं ? इस प्रश्न का तात्पर्य ऐसा है कि नैरयिक चरम अल्प आयुवाले भी होते हैं क्या ? और परम लम्बी
पायमा शानो पारચોથા ઉદ્દેશામાં નારક વિગેરેનું નિરૂપણ કરવામાં આવ્યું છે અને આ પ્રારંભ કરવામાં આવતા પાંચમા ઉદ્દેશામાં પણ પ્રકારાન્તરથી તે નારકાદીનું જ નિરૂપણ કરવામાં આવશે તે સંબંધને લઈને સૂત્રકાર આ પાંચમા ઉદ્દેશાને પ્રારંભ કરે છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે.–
'अस्थि णं भते चरिमा वि नेरइया परमावि नेरइया' पत्या.
ટીકાથ-ગૌતમ સ્વામી પ્રભુને નારકેનું ચરમપણું જાણવાની ઈચ્છાથી से पूछे छे है-'अस्थि णं भवे! चरिमा वि नेरइया परमा वि नेरइया' 3 ભગવદ્ નૈરયિકે ચરમ અને પરમ પણ હોય છે? આ પ્રશ્નનું તાત્પર્ય એ છે કે નૈરયિક ચરમ અ૮૫ આયુવાળા પણ હોય છે, અને પરમ એટલે કે દીર્ઘ
શ્રી ભગવતી સૂત્ર : ૧૩