Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०५ सू०१ नारकादीनां चरम-परमत्रत्वनि० ३८७ आमन्त्रण स्वीकारार्थकं तथा च भवन्त्येव इत्थम् , तदेव दर्शयति-'चरमेहितो नेरइएहितो परमा जाव महावेयणतराए चेव चरमेभ्यो नैरयिकेभ्यः परमा यावत् महावेदनतरा एव अत्र यावत्पदेन 'नेरइया महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव' इत्यन्तस्य प्रकरणस्य संग्रहो भवति तथा च चरमायुष्कनारकापेक्षया परमायुष्कनारका महाकर्मतरादि विशेषणयुक्ता भवन्त्येव इत्यर्थः । 'परमेहितो वा नेरइएहितो चरमा नेरइया जाव अपवेयणतराए वेव' परमेभ्यो वा नैरयिकेभ्यो यावत् अल्पवेदनतराश्चैव, अत्रापि यावत्पदेन 'अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव' इत्यन्तविशेषणानां ग्रहणं भवति तथा च परमायुष्कनारकापेक्षया अल्पायुष्का नारका अल्पकर्मतरादिविशेषयुक्ता भवन्त्येवेति भावार्थः । ‘से केणटेणं भंते !' तत् केनार्थेन भदन्त ! 'एवं वुश्चइ गौतम ! चरम नैरपिक और परम नैरयिक ऐसे ही होते हैं अर्थात् जो परम नैरयिक हैं वे चरमनैरयिकों की अपेक्षा यावत् महावेदनावाले होते हैं यहां यावत्पद से 'नेरइया महासवतराए चेव, महाकम्मतराए चेव, महाकिरियतराए चेव' यहां तक के प्रकरण का ग्रहण हुआ है। तथा च-चरमायुष्कनारकों की अपेक्षा परमायुष्कनारक महाकर्मतरादि विशेषणोवाले होते हैं और जो परमायुष्क नारक हैं उनकी अपेक्षा चरमायुष्कनारक यावत् अल्पवेदनतरवाले होते हैं। यहां पर भी याव. स्पद से 'अल्पकम्मतराए चेव अप्पकिरियतराए चेव, अप्पासवतराए चेव' इन विशेषणों का ग्रहण हुआ है तथा च परमायुष्कनारकों की अपेक्षा अल्पायुष्क नारक अल्पकर्मतरादि विशेषणोंवाले होते हैं। चरमेहितो०' । गौतम ! २२म नै२यि मे प्रमाणे ४ डाय छे. मात्र પરમ નરયિક છે, તેઓ ચરમ નરયિકની અપેક્ષાએ યાવત્ મહાદનાવાળા डाय छे. मडिया या१५४थी 'नेरइया महासवतराए चेव महाकम्मतराए थेव महाकिरियतराए चेव' माह सुधानो पा8 अ राय छे. तना अ भा પ્રમાણે છે. ચરમ-અપ આયુવાળા નારકોની અપેક્ષાએ પરમ-દીર્ઘ આયુષ્યવાળા નારકે મહાકર્મતર વિગેરે વિશેષવાળા હોય છે અને જે પરમ લાંબી આયુષ્યવાળા નારક છે, તેની અપેક્ષાએ ચરમ આયુવાળા નારકો યાવત सहपहनावा डाय छे. मलियां यावत् ५४थी 'अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव' मा विशेष। ७५ ४२।य. तनमय આ પ્રમાણે છે. પરમ-દીર્ઘ આયુષ્યવાળા નારકોની અપેક્ષાએ ચરમ-અલ્પ આયુવાળા નારકે અ૫ કર્મતર અ૫ક્રિયા અને અલ્પ આસ્રવતર હોય છે.
શ્રી ભગવતી સૂત્ર: ૧૩