Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०५ सू०१ नारकादीनां चरम-परमवत्वनि० ३८९ परमायुष्कनारकापेक्षया चरमा नारकाः अल्पकर्मतरादिविशेषयुक्ता भवन्ति येषां नारकाणां महतो स्थितिर्नरकावासे भवति ते इतरेभ्यो महाकर्मतरादयोऽशुभकर्मापेक्षया भवन्ति येषां तु अल्ला स्थितिस्ते इतरेभ्योऽल्पकर्मतरादिविशेषणयुक्ता भवन्तीति परमार्थ इति । ___ अथ देवविषये महाकर्मतराद्यल्पकर्मतरादिकं दर्शयितुमाह-अस्थिण' इत्यादि । 'अस्थि णं भंते' सन्ति खलु भदन्त ! 'चरमा वि असुरकुमारा परमा वि असुरकुमारा' चरमा अपि असुरकुमाराः परमा अपि असुरकुमाराः अल्पस्थितिकाः पर. मस्थितिकाः असुरकुमाराः भवन्ति किमिति प्रश्नाशया, भगवानाह-‘एवं चेव' इति एवं चेव पूर्वोक्तप्रकारेणैवाऽस्ति पूर्वापेक्षया असुरकुमाराणां वैलक्षण्यं दर्शयितुमाह-'नवरं इत्यादि । 'नवर' नवरम्-अयं विशेष: 'विवरीयं भाणिय' नारकों की अपेक्षा अल्पकर्मतरादि विशेषणोंवाले होते हैं जिन नारकियों की नरकावास में महती स्थिति होती है वे नारक इतर नारकों से अपने अशुभ कर्मों की अपेक्षा महाकर्मतरादि विशेषणो से युक्त होते हैं और जिन नारकों की स्थिति अल्प होती है वे इतर नारकों से अल्पकर्मतरादि विशेषणोंवाले होते हैं ऐसा तात्पर्यार्थ है।
अब गौतम प्रभु से ऐसो पूछते हैं-'अस्थिणं भंते !चरमा वि असु. रकुमारा, परमा वि असुरकुमारा' हे भदन्त ! जो असुरकुमारदेव हैं वे क्या चरम भी होते हैं ? और परम भी होते हैं ? अर्थान् असुरकु. मारदेव अल्पस्थितिवाले और परमस्थितिवाले भी होते हैं क्या ? इसके उत्तर में प्रभु कहते हैं-'एवं चेव' हे गौतम ! इस विषय का कथन पूर्वोक्त जैसा ही है 'नवरं' परन्तु पूर्व की अपेक्षा जो असुरकुमारों में विलक्षઅપેક્ષાએ અલ્પકર્મતર વિગેરે વિશેષણોવાળા હોય છે. જે નારકની સ્થિતિ નરકાવાસમાં વધારે હોય છે, તે નારકે બીજા નારકથી પિતાના અશભ કની અપેક્ષાએ મહાકર્મતર વિગેરે વિશેષણોવાળા હોય છે, અને જે નારકેની સ્થિતિ નરકાવાસમાં અ૯પ હોય છે તેઓ બીજા નારકેથી અલ્પ કર્મતર વિગેરે વિશેષાવાળા હોય છે. એ પ્રમાણે આ કથનનું તાત્પર્ય છે.
व गौतम स्वामी प्रसुने ये पूछे छे ,-'अस्थि गं भते! चरमावि असुरकुमारा, परमावि असुरकुमारा' 3 समपन्ने आसुरभार हे छ, तमा શું ચરમ અને પરમ એ બન્ને પ્રકારવાળા હોય છે? અર્થાત્ અસુરકુમાર દેવ અલ્પસ્થિતિવાળા અને દીર્ઘસ્થિતિવાળા પણ હોય છે? આ પ્રશ્નના उत्तरमा प्रभु के छ है-'एवं चेव' ३ गौतम मा विषयमा पूति थन પ્રમાણે જ કથન સમજવું. પરંતુ અસુરકુમારેમાં પૂર્વની અપેક્ષાથી જે
શ્રી ભગવતી સૂત્ર : ૧૩