Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०३सू०४ पृथ्वीकायिकानामवगाहनाप्रमाणनि० ३६५ विहरति हे भदन्त ! यदाऽप्कायिको जोकः संघृष्यते तदा तस्य कीदृशं दुःख जायते ? इति प्रश्ना, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'जहा पुढवीकाइए एवं चेत्र' यथा पृथिवीकायिक एवमेवाऽप्कायिकोऽपि यथा संघृष्यमाणस्य पृथिवीकायिकजीवस्य दुःखं प्रदर्शितं दुर्बलद्धताडनदृष्टान्तेन तथैवाप्कायिकजीवस्यापि भवतीत्यवगन्तव्यम् ‘एवं तेउकाइरवि' एवं तेजाकायिकोऽपि संघृष्यमाणो दुःखमनुभवतीति एवं वाउकाइए वि' एवं वायुकायिकोऽपि संघृष्यमाणो वेदनाम् अनुभवति पृथिवीकायिकजीववदेवेति एवं वणस्सइकाइए वि जाव विहरई' एवं वनस्पतिकायिकोऽपि यावत् विहरति तथा च यथा संघृष्यमाणस्य पृथिवीकायिकजीवस्य दुखं जायते तादृशं च दुःखमनुभवन् पृथिवीकायिको विहरति अवस्थितो भवति तथैव वनस्पतिकायिकोऽपीतिभावः । 'सेवं भंते ! सेवं भंते ! ति तदेवं भदन्त ! तदेवं भदन्त ! इति हे भदन्त ! यत् भवता प्रतिपादित तत् एवमेव इति भदन्त ! जब अपकायिक संघटित होता है तब वह कैसे दुःख का अनुभव करता है ? उत्तर में प्रभु कहते हैं-'गोयमा ! जहा पुढवीकाइए.' हे गौतम! संघटित होने पर पृथिवीकायिक जिस प्रकार के दुःख का अनुभव करता है, जो कि दुर्बलवृद्ध के ताडन दृष्टान्त से प्रकट किया गया है उसी प्रकार से अकायिक जीव दुःखसे आक्रान्त होनेपर दुःख का अनुभव करता है 'एवं वाउकाइए वि' इसी प्रकार के दुःखका अनुभव वायुकाधिक जीव भी करता है 'एवं वणस्सहकाइए वि' इसी प्रकार से वनस्पतिकायिक जीव भी आक्रान्त होने पर दुःख का अनुभव करता है 'जाव विहरह'यावत् गौतमस्थामी 'सेवं भंते ! २ त्ति आपका
आउकाइए णं भंते !' मन न्यारे यि १५माहित थाय छे ત્યારે તે કેવા દુઃખનો અનુભવ કરે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે है-'गोयमा जहा पुढवीकाइए.' 3 गौतम ! घसामा माता पृथिवीयिहीन જે પ્રમાણે દુઃખનો અનુભવ થાય છે, કે જે દુર્બળ એવા વૃદ્ધપુરષનાવાડના -મારવાના દષ્ટાંતથી બતાવેલ છે, તે જ રીતે અકાયિક જીવ પણ આક્રાંત थत हुमने। मनुस रे छे. 'एवं बाउकाइए वि०' मा शतना
भनी भनुम पायुाथि ७१ ५ ४२ छ. एवं वणस्सइकाइए वि जाव विहरई' से शते वनस्पतिशायि ७१ परमात थाय छे त्यारे गौतम દુઃખને અનુભવ કરે છે.
'सेव भंते ! सेवं भंते ! त्ति' 3 भगवन् ।पर्नु भा सघणु थन अपया સત્ય છે. હે ભગવન આપનું સર્વ કથન યથાર્થ છે. આ પ્રમાણે કહીને તે
શ્રી ભગવતી સૂત્ર : ૧૩