Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०४ सू०१ नारकादिनां महावेदनावत्वनि०
३७५
भंते ! नेरइया' स्युर्भदन्त ! नैरयिकाः 'अप्पासना महाकिरिया महावेयणा अप्पमिज्जरा' अल्पास्रवा महाक्रिया महावेदना अल्पनिर्जराश्च किम् ? इति प्रश्नः, भगवानाह - 'गोमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो इणट्ठे समट्टे' नायमर्थ: समर्थ:, अयं दशममङ्गात्मकः पक्षोऽपि नारकजीवविषये न घटते तेषामात्रत्रबहुस्वादिति दशमो भङ्गः १० । 'सिय भंते ! नेरइया' स्युर्भदन्त ! नैरयिकाः 'अपासवा महाकिरिया अध्पवेयणा महानिज्जरा' अल्पास्रवा महाक्रिया अल्पवेदना महानिर्जराः किम् ? इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि । 'गोयमा ' हे गौतम! 'णो इण्डे सम' नायमर्थः समर्थः, अयमेकादशमङ्गात्मकः पक्षो नारकविषये न घटते तेषामात्रवदनयोर्वहुत्वादिति, उत्तरमित्येकादशो भङ्गः ११ । 'सिय भंते ! नेरइया' स्युर्भदन्त । नैरयिकाः 'अप्पासवा महाकिरिया अपवेयणा अध्पनिज्जरा' अल्पास्रवा महाक्रिया अल्पवेदना अल्पनिर्जरा अल्पनिजरावन्तः किम् ? इति प्रश्नः, भगवानाह - 'गोपमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो इट्टे समट्ठे' नायमर्थः समर्थः, अयं द्वादशभङ्गात्मकः पक्षो नारकविषये न घटते नारकाणामासववेदन योर्व हुत्वादिति द्वादशो भङ्गः १२ । 'सिय
'सिय भंते! नेरइया अप्पासवा महाकिरिया महावेयणा अप्पनिजरा' ऐसा यह जो दशवां भंग है वह भी नारकों में इसलिये घटता नहीं है कि उनमें आस्त्रय की अल्पता न होकर प्रत्युक्त महत्ता ही रहती हैं
'सिय भंते! नेरइया अप्पासवा महाकिरिया अपवेयणा महा निज्जरा' ऐसा जो यह ११ व भंग है वह भी नारकों में इसलिये घटित नहीं होता है कि नारकों में आस्रव और वेदना अल्पमात्रा में नहीं होती है । किन्तु आस्रव भी बहुत अधिक मात्रा में होती है और वेदना भी बहुत अधिक मात्रा में होती है, 'सिय भते ! नेरहया अप्पासवा महकिरिया अप्यवेधणा अध्यनिज्जरा' ऐसा जो यह १२ af भंग है वह भी नारकों में घटित नहीं होता है क्योंकि उनमें अल्प आस्रव होने का एवं अल्पवेदना होने को अभाव रहता है ।
'सिय भंते ! अप्पासवा महाकिरिया महावेयणा अप्पनिज्जरा' मा प्रभा ગ્રેના જે દસમા ભગ છે, તે પણ નારકામાં ઘટતા નથી. કારણ કે તેએમાં महपासवपायु होतु नथी. परंतु तेथे महाभाववाजा होय छे. 'सिय भंते! नेरइया अव्यासवा महाकिरिया अप्पवेयणा महानिज्जरा' मा रीतने ११ અગીયારમા ભંગ પણ નારકામાં ઘટતા નથી, કારણ કે નારકામાં આસ્રવ અને વેદના અલ્પ માત્રામાં હાતા નથી. પરંતુ તેએમાં આસ્રવ ઘણી અધિક માત્રામાં હાય છે અને વેદના પણ ઘણી અધિક માત્રામાં હોય છે.
'सिय भंते । नेरइया अप्पासवा महाकिरिया अल्पवेयणा अप्पनिज्जरा'
શ્રી ભગવતી સૂત્ર : ૧૩