Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०४ सू०१ नारकादीनां महावेदनावत्वनि० २७९ प्रश्नः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो इणढे समढे नायमर्थः समर्थः महत्वघटितात्रवादिमन्तो न भवन्ति किन्तु एवं चउत्यो मंगो भाणियन्त्रो' एवं चतुर्थो भङ्गो भणितव्यः यथा नारकविषये द्वितीयो भङ्गः कथितः तथाऽत्रामुरकुमारविषये चतुथों भङ्गो महानवमहाक्रियाल्पवेदनाल्पनिर्जरारूपो वक्तव्यः, ते देवा महाप्रवन्तो महाक्रियावन्तश्च भवन्ति विशिष्टाऽविरतियुक्त श्वात अल्पवेदनाश्च देवा भवन्ति प्रायेणासातोदयाभावात् अल्पनिर्जराश्च भवन्ति प्रायशोऽशुभपरिणामत्वादित्यतश्चतुर्थभंग एव संभवतीति । 'सेसा पन्नरसमंना पडिसे हेयव्वा' शेषाः पञ्चदशभङ्गा प्रतिषेद्धव्याः चतुर्थभङ्गातिरिक्तकद्वित्रिपञ्चाउत्तर में प्रभु कहते हैं-'गोयमा ! णोणढे सम?' हे गौतम ! यह अर्थ समर्थ नहीं है । अर्थात् असुरकुमार देव महास्रववाले महाक्रियायाले महावेदनावाले और महानिर्जरावाले नहीं होते हैं । 'एवं चउत्यो भंगो भाणियव्यो' जिस प्रकार से नारक के विषय में द्वितीय भङ्ग अनुमत हुआ है उसी प्रकार से यहां पर असुरकुमारों के विषय में-महानव, महाक्रिया, अल्पवेदना और अल्पनिर्जरा इनसे सहित होनेरूप चतुर्थ भङ्ग अनुमत हुआ है अर्थात् असुरकुमारदेव महास्रववाले, महाक्रियावाले, अल्पवेदनावाले और अल्पनिर्जरोवाले होते हैं। विशिष्ट अविरतिभाव से युक्त होने के कारण ये महानववाले एवं महाक्रियावाले होते हैं, तथा प्रायः कर असातावेदनीय कर्म के उदय के अभाव से ये अल्पवेदनावाले होते हैं तथा प्रायः कर अशुभपरिणामयाले होने से ये अल्पनिर्जरावाले होते हैं 'सेसा पन्नरसभंगा पडिसेहेयन्या'
णो इणठे समठे' हे गौतम ! मा अर्थ मरास२ नथी. मर्यात मसुरशुभार દેવ મહાઆસ્રવવાળા મહાક્રિયાવાળા અને મહાવેદનાવાળા અને મહાનિર્જરાपामा खाता नथी. 'एवं चउत्थो भंगो भाणियव्वो' २शते नाना समयमा બીજો ભંગ અનુમત કહ્યો છે, તે જ રીતે અસુરકુમારોના સંબંધમાં મહાઆસવ, મહાકિયા, અ૫ વેદના અને અ૫ નિ જરાવાળા હાવા રૂપ છે ભંગ સંમત થયા છે, અર્થાત્ અસુરકુમાર દેવ મહા આસવવાળા મહા ક્રિયા વાળા અલ્પ વેદનાવાળા અને અ૫ નિજ રાવાળા હોય છે. વિશેષ પ્રકારની -અવિરતિ ભાવવાળા હોવાને કારણે, તેઓ મહાસવવાળા અને મહાકિયાવાળા હોય છે. તથા પ્રાય:આસ્રવ અને વેદનીય કર્મના ઉદયના અભાવથી તેઓ અલ્પવેદનાવાળા હોય છે. તેમ જ ઘણે ભાગે અશુભ પરિણામવાળા હોવાથી तमा ५६५ निशाणा य छे. 'सेसा पारसभंगा पडिसेयच्या' ।
શ્રી ભગવતી સૂત્ર: ૧૩