Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ ३०४ सू०१ नारकादीनां महावेदनावत्वनि०
३८१
किम् ? इति प्रश्नः, भगवानाह - 'हंता' इत्यादि । 'हंता सिया' हन्त स्युः हे गौतम ! भवन्ति पृथिवीकायिका महास्रववन्तो महाक्रियावन्तो महावेदनावन्तो महानिर्जरान्त इति एवं जात्र सिय भंते ' एवं यावत् स्युभदन्त ! 'पुढवीकाइया' पृथिवीकायिकाः 'अप्पासवा अप्यकिरिया अप्पवेयणा अप्पनिज्जरा' अल्पाaar aeपक्रिया अल्पवेदना अल्पनिर्जराः अत्र यावत्पदेन द्वितीयभंगादारभ्य पञ्चदशान्तभङ्गानां ग्रहणं कर्त्तव्यमिति प्रश्नः, भगवानाह - 'हंता' इत्यादि । 'हंता सिया' इन्त स्युः, हे गौतम! पृथिवीकायिका जीवाः प्रथमभङ्गादारभ्य षोडशभद्रपर्यन्तभङ्गवन्तो भवन्त्येव किन्तु तेषां परिणते वैचित्र्यात् स तारतम्यानि भवन्तीति षोडशापि भङ्गा लभ्यन्ते इति । ' एवं जाव मणुस्सा' एवं यावत् मनु'हंता, सिया' हां गौतम ! पृथिवीकायिक जो जीव हैं वे महास्रववाले, महाक्रियावाले, महावेदनावाले, और महानिर्जरावाले होते हैं । अब गौतम प्रभु से ऐसा पूछते हैं 'एवं जाब सिय भंते! पुढवीकाइया अप्पासवा, अप्यकिरिया, अध्पवेयणा अप्पनिज्जरा' हे भदन्त ! क्या पृथिवीकायिक जीव यावत् अल्प आस्रववाले, अल्पक्रियावाले, अल्पवेदनावाले और अल्पनिर्जरावाले होते हैं क्या ? यहां यावत् पद से द्वितीय भङ्ग से लेकर १५ पंद्रह भङ्गो तक का ग्रहण हुआ है इस प्रकार पृथिवीकायिक जीव प्रथम भङ्ग से लेकर १६ सोलह भङ्ग तक के भङ्गों से युक्त होते हैं यह कथन जानना चाहिये किन्तु ये १६ सोलह भङ्ग उनमें उनकी परिणति की विचित्रता को लेकर तारतम्य सहित होते हैं इस प्रकार ये १६ सोलह भङ्ग वहां पाये जाते हैं। 'एवं जाब मणुस्सा'
प्रभु उडे छे –‘हंता ! सिया' डा गौतम! पृथ्विमाथि ला भडा शास्त्रव વાળા, મહાક્રિયાવાળા, મહાવેદનાવાળા અને મહાનિર્જરાવાળા હોય છે. इरीथी गौतम स्वामी अलुने मे पूछे छे !-' एवं जाव सिय भंते । पुढी• काइया अप्पासवा, अप्पकिरिया अप्पवेयणा अप्पनिज्जरा' हे भगवन् पृथ्विકાયિક જીવા યાવતુ અલ્પ આસવવાળા અલ્પ ક્રિયાવાળા, અલ્પ વેદનાવાળા અને અલ્પ નિર્જરાવાળા હાય છે? અહિયાં યાવત્ પદ્મથી ખીજા ભંગથી આર.ભીને ૧૫ પંદર ભંગા સુધીના ભંગા ગ્રહણ કરાયા છે. આ રીતે પૃથ્વિકાયિક જીવ પહેલા ભંગથી આરભીને સેાળે ભંગાવાળા હોય છે. એ પ્રમાણેનું કથન સમજવું. પરરંતુ આ સેાળ લગા તેઓમાં તેઓની પરિણતિની વિચિત્રતાને લઈને તારતમ્ય સહિત હાય છે. આ રીતે સાળે ભગ પૃથ્વિ अयि प्रभां स'लवे छे. 'एवं जाव मणुस्सा' पृथ्विमाथि विगेरेनी भ
શ્રી ભગવતી સૂત્ર : ૧૩