Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
३७६
भगवतीसूत्रे मंते ! नेरइया' स्युभदन्त । नैरयिकाः 'अप्पासवा अपकिरिया महावेयणा महानिज्जरा' अल्पास्रा अल्पक्रिया महावेदना महानिर्जराश्चेति किमिति प्रश्ना, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो इण्टे समद्दे' नायमर्थः समर्थः, अयं त्रयोदशभङ्गात्मक पक्षो नारकविषये न घटते यतो नारकजीवानामासवा महान्तः क्रियाश्चापि महत्यो भवन्तीति त्रयोदशो भङ्गः १३ । 'सिय भंते ! नेरइया' स्युभदन्त ! नरयिकाः 'अप्पासवा अप्पकिरिया महावेयणा अप्पनिज्जरा' अल्पासवा अल्पक्रिया महावेदना अल्पनिजराश्च किम् ? इति प्रश्ना, भगवानाह'गोयमा !' इत्यादि । 'गोयमा' हे गौतम ! 'णो इणढे समटे' नायमर्थः समर्थः, अयं चतुर्दशभङ्गात्मकः पक्षोऽपि न घटते नारकविषये, नारकजीवानामानवक्रिययोमहत्वादिति चतुर्दशो भङ्गः १४ । 'सिय भंते ! नेरइया' स्युभदन्त ! नैरयिकाः 'अप्पासवा अप्पकिरिया अपवेयणा महानिज्जरा' अल्पासवा अल्पक्रिया अल्पवेदना महानिर्जराश्व किम् ? इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि ।
'सिय भंते ! नेरइया अप्पासवा अप्पकिरिया महावेधणा महानि ज्जरी' ऐसा जो यह १३ वां भंग है वह भी नारकों में घटित नहीं होता है क्योंकि नारकों में आस्रव की अल्पता और क्रियाकी अल्पता का अभाव रहता है प्रत्युत्त उनमें इन दोनों की महत्ताही रहती है।
'सिय भंते | नेरइया अप्पासवा अप्पकिरिया महावेयणा अप्पनि जजरा ऐसा जो यह १४ वा भंग है वह हे गौतम ! नारकों में इसलिये घटित नहीं होता है कि नारको में आस्रव अधिकरूप में होता है और कायिकी आदि क्रियाएं भी अधिकरूप में होती है। सिय भंते ! नेरइया अप्पासवा अप्पकिरिया अप्पवेयणा महानिज्जरा' ऐसा जो १५ वां આ રીતને જે બારમે ભંગ છે, તે પણ નારકમાં ઘટતું નથી. કેમ કે તેઓમાં અલ્પઆસ્રવપણાને અવેદનને અભાવ હોય છે.
सिय मते ! नेरइया अप्पासवा अप्पकिरिया महावेयणा महानिज्जरा' मा પ્રમાણેને જે આ તેરમો ભંગ છે, તે પણ નારકેટમાં ઘટતો નથી, કેમ કેનારકમાં આઅવનું અપપણુ અને ક્રિયાનું અલ્પપાસુ હોતું નથી. પરંતુ તેઓમાં આસ્રવ અને ક્રિયાનું મહાપણું હોય છે.
'सिय भंते ! नेरइया अप्पासवा अप्पकिरिया महावेयणा अप्पनिज्जरा म॥ પગનો ચૌદમો ભંગ પણ તેઓમાં ઘટતું નથી કારણ કે-નારકમાં આસ્રવ અધિક હોય છે. અને કાયિકી વિગેરે ક્રિયાઓ પણ અધિક રૂપમાં હોય છે.
सिय भंते ! नेरइया अप्पासवा अप्पकिरिया अप्पवेयणा महानिज्जरा' આ પ્રમાણેને જે પંદરમે સંગ છે, તે હે ગૌતમ નારકમાં સંભવતે નથી
શ્રી ભગવતી સૂત્ર : ૧૩