Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७३
चन्द्रिका टोकाश०१९ उ०४ सू०१ नारकादिनां महावेदनावत्वनि० निर्जराया अल्पत्वादिति पञ्चमो भङ्गः ५ । 'सिय भंते ! नेरइया महासवा अप्प - किरिया महावेयणा अपनिज्जरा' स्युर्भदन्त ! नैरयिका महास्रत्रा अल्पक्रिया महावेदना अल्पनिर्जराश्च ? इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो इण सम' नायमर्थः समर्थः अयं षष्ठो भङ्गो न नारकजीवानां भवति तेषां क्रियाया बहुत्वादिति षष्ठो भङ्गः ६ । 'सिय भंते !' स्युर्भदन्त ! 'नेरइया महासवा अपकिरिया अष्पवेयणा महानिज्जरा' नैरयिका महास्रवा अल्पक्रिया अल्पवेदना महानिर्जराः भवन्ति किमिति प्रश्नः, भगवानाह - 'गोयमा ' इत्यादि । 'गोयमा' हे गौतम! 'णो इण समट्ठे' नायमर्थः समर्थः, अयं सप्तम भङ्गोऽपि नाभिमतो नारकाणां क्रिया वेदनयोर्महत्त्वादिति सप्तमो भङ्गः ७ ।
क्योंकि नारकों में इस भंग गत जो 'महानिर्जरा' विशेषण है वह घटित नहीं होता है कारण कि वे महानिर्जरावाले न होकर अल्पनिर्जरावाले ही होते हैं। इसी प्रकार से नारको में ऐसा जो यह छडा भंग है वह भी घटित नहीं होता है वह छठा भंग ऐसा है कि- 'नारक महास्रववाले महावेदनावाले और अल्पनिर्जरावाले होते हुए भी क्या अल्पक्रियावाले होते हैं ?' नहीं घटित होनेका कारण ऐसा है कि नारक महाक्रियावाले ही होते हैं अतः अल्पक्रियावत्व का इनमें अभाव हैं 'नेरइया महासवा अप्पकिरिया अप्यवेधणा महानिज्जरा' हे भदन्त नैरयिक महास्रववाले, अल्पक्रियावाले अल्पवेदनावाले और महानिर्जरावाले होते हैं क्या' प्रभु इसके उत्तर में कहते हैं- 'गोयमा' हे गौतम ! 'णो इणट्ठे समट्टे' यह
નથી. કેમ કે નારકામાં આ ભગમાં કહેલ જે મહાનિર્જરાવાળું વિશેષણ છે, તે તેમાં ઘટતું નથી. કારણ કે તેએ મહાનિર્જરાવાળા હાતા નથી પણુ અલ્પનિર્જરાવાળા જ હાય છે.
એજ રીતે નાકામાં નીચે પ્રમાણેના છઠ્ઠો ભ'ગ પણ ઘટતા નથી. તે છટ્ઠો ભંગ આ પ્રમાણે છે.-નારકે મહાઆસવવાળા, મહાવેદનાવાળા, અને અલ્પનિ રાવાળા થઈને અપક્રિયાવાળા હાય છે ? આ છઠ્ઠો ભંગ તેમાં ઘટતા ન હાવાનુ કારણુ એ છે કે-નારકા મહાક્રિયાવાળા જ હોય છે ? તેથી તેઓમાં અપક્રિયાપણાના અભાવ છે.
હવે ગૌતમ સ્વામી સાતમાં ભગ વિષે પૂછતાં પ્રભુને એવુ' કહે છે કે - 'रइया महासवा अपकिरिया अल्पवेयणा महानिज्जरा' डे ભગવત્ નૈરિયકા મહાઆસવવાળા, અપક્રિયાવાળા અલ્પવેદનાવાળા અને મહાનિજ રાવાળા होय छे? तेना उत्तरमा प्रभु ! छे - 'गोयमा !' हे गौतम!
શ્રી ભગવતી સૂત્ર : ૧૩