Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७२
भगवतीसूत्रे अयं तृतीयो भङ्गो नारकविषये न युक्तः तेषां निर्जराया अल्पत्वादिति तृतीयो भङ्गः ३ ।'सिय भंते !' स्युभदन्त ! किम् ‘नेरइया महासवा महाकिरिया अप्पवेयणा अप्पनिज्जरा' नैरयिका महासवा महाक्रिया अल्पवेदना अल्पनिर्जराश्चेति प्रश्नः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो इणढे समढे' नायमर्थः समर्थः अयं चतुर्थों भङ्गो नारकविषये न युक्तस्तेषां नारकाणां वेदनायाः बहुत्वादिति चतुर्थो भङ्गः ४ । 'सिय भंते ! नेरइया महासवा अप्पकिरिया महावेयणा महानिज्जरा' स्युर्भदन्त ! नैरयिका महास्रथा अल्पक्रिया महावेदनाः महानिर्जराः तत्र महान् आस्रवो येषां ते महास्रयाः, अल्पाः क्रियाः येषां ते ऽल्पक्रियाः, महती वेदना येषां ते महावेदनाः, महती निर्जरा येषां ते महानिर्जराः भवन्ति किमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो इणद्वे समढे' नायमर्थः समर्थः हे गौतम ! नायं पञ्चमो भङ्गो नारकाणामुपयुक्तनारकाणां
समट्टे' हे गौतम ! नारकों में यह अर्थ समर्थ नहीं है क्योंकि नारकों में निर्जरा जो होती है वह अल्प होती है इससे इनमें यह तृतीप भंग घटित नहीं होता है इसी प्रकार से ऐसा जो यह चतुर्थ भंग है कि'सिय भंते ! नेरइया ' नारक महास्रववाले और महाक्रियावाले होते हुए भी अल्प वेदना और अल्पनिर्जरावाले हों 'नारकों में घटित नहीं होता है क्योंकि नारक अल्पवेदनावाले नहीं होते हैं प्रत्युत वे महावेदनावाले ही होते हैं।
अब गौतम प्रभु से ऐसा पूछते हैं कि हे भदन्त क्या नारकों में ऐसा यह पंचम भंग घटता है कि वे महास्रववाले हों अल्पक्रियावाले हों, महावेदनावाले हों और महानिर्जरावाले हों ? इसके उत्तर में प्रभु कहते हैं कि हे गौतम! यह पांचवां भंग भी नारकों में घटित नहीं होता है छ -'गोयमा ! णो इणटे समढे' 3 गौतम ! ॥२ मा २ नि०२। डाय छ, તે અલ્પ હોય છે, તેથી તેઓમાં આ ત્રીજો ભંગ ઘટતું નથી. આજ રીતે याथ। २ 'सिय भते । नेरइया०' नारछे। महा मासामने महा ક્રિયાવાળા થઈને અ૫ વેદના અને અ૫ નિર્જરાવાળા હોય છે? એ રીતને છે તે ચેાથે ભંગ નારકમાં ઘટતું નથી. કેમ કે નારકે અલ્પ વેદનવાળા હેતા નથી. પરંતુ તેઓ મહાવેદનાવાળા હોય છે.
હવે ગૌતમસ્વામી પ્રભુને એવું પૂછે છે કે હે ભગવન નારકોમાં નીચે પ્રમાણેને પાંચમ ભંગ ઘટે છે કે તેઓ મહાઆત્મવવાળા હોય, અલ્પકિયાવાળા હોય, મહાવેદનાવાળા હોય, અને મહાનિજ રાવાળા હોય? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે–હે ગૌતમ! આ પાંચમે ભંગ પણ નારકમાં ઘટતો
શ્રી ભગવતી સૂત્ર : ૧૩