Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३
३६४
भगवतीस्त्रे आयुष्मन् ! हे श्रमण ! हे आयुष्मन् स वृद्धोऽनिष्टामप्रियां वेदनाम् अनुभवतीति 'तस्स णं गोयमा' तस्य खलु गौतम ! 'पुरिसस्स' पुरुषस्य 'वेयणाहितो' वेदनाभ्यः 'पुढवीकाइए अकंते समाणे पृथिवीकायिको जीव आक्रान्तः सन् 'एत्तो अणितरियं' इतोऽनिष्टतराम् 'अकंततरियं' आक्रान्ततराम् 'जाव अमणामतरियं' यावत् अमन आमतराम् अत्र यावत्पदेन अप्रियाम् , अमनोज्ञाम्-मनसा प्राप्तुमयोग्यामित्यादि विशेषणानां संग्रहो भवति 'वेयणं पच्चणुभवमाणे विहरई' वेदनां प्रत्युभवन् विहरति यथा यूना ताडितो वृद्धो यादृशीं वेदनामनुभवति ततोऽप्प. धिकमकान्तममनोज्ञमभियं दुःखमनुभवन् पृथिवीकायिको जीवो घर्षणादिसमयेऽवस्थितो भवति हे गौतम ! अवर्णनीयं दुःखं तस्य जायते इतिभावः । 'आउ. काइए णं भंते !' अपमायिकः खलु भदन्त ! 'संघट्टिए समाणे' संघट्टितः सन् 'केरिसयं वेयणं' कीदृशी वेदनां दुःखम् 'पचणुब्भवमाणे विहरइ' प्रत्यनुभवन् हे श्रमण आयुष्मन् ! वह वृद्ध पुरुष अनिष्ट अप्रिय वेदना को भोगता है 'तस्सणं गोयमा' हे गौतम ! उस 'पुरिमस्म' पुरुष की 'वेयणाहितो.' वेदना से भी अधिक अनिष्टतर यावत् अमनआमतर 'पुढवीकाइए अक्कंते समाणे वेदना को पृथिवीकायिक जब आक्रान्त होता है तब भोगता है यहां यावत्पद से 'अप्रियाम् अमनोज्ञाम्' इत्यादि विशेषणों का ग्रहण हुआ है । तात्पर्य कहने का यह है कि किसी बलवान् युवा के द्वारा मस्तक पर ताडित हुआ कोई वृद्ध पुरुष जेप्ती वेदना का अनु. भव करता है उससे भी अधिक आक्रान्त, अमनोज्ञ अप्रिय दुःख का अनुभवन पृथिवीकायिक जीव जब घर्षणादि से युक्त होता है तष करता है अर्थात् उसको अवर्णनीय दुःख होता है । 'आउकाइएण भंते ! हे 'अणिटुं ममणाउसो' ३ श्रम आयु भन् त वृद्ध ५२५ मनिष्ट-मप्रिय वहना सागवे छे. 'तस्स णं गोयना !' 3 गौतम ! ते 'पुरिसस्म' पुरुषनी 'वेयणाहितो.' અનંતગણું વેદનાથી પણ વધારે અનિષ્ટતર યાવત્ અમન આમતર 'पुढवीकाइए अक्कंते समाणे' वेहनाथी वियि लयारे मा भाभित ५. भहित थाय छ त्यारे लोगवे छ. मिडियां या१५४थी 'अप्रियाम् अमनोज्ञाम्' વિગેરે વિશેષણે ગ્રહણ કરાયા છે. કહેવાનું તાત્પર્ય એ છે કે-કઈ બળવાન યુવક દ્વારા માથા પર ઘા કરાયેલે કઈ વૃદ્ધ પુરુષ જેવી વેદનાને અનુભવ કરે છે, તેનાથી પણ વધારે આક્રાંત, અમનોજ્ઞ અપ્રિય દુઃખને અનુભવ પ્રવિકાયિક જીવ જ્યારે ઘર્ષણ વિગેરે ક્રિયાઓવાળે થાય છે ત્યારે કરે છે. અર્થાત તેને વર્ણન ન કરી શકાય તેવું દુઃખ થાય છે.
શ્રી ભગવતી સૂત્ર : ૧૩