Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ सू०४ पृथ्वीकायिकानामवगाहनाप्रमाणनि० ३६१ भदन्त ! योऽयं पृथिवीकायिको जीवः शिलापट्टकादौ शिलापुत्रकादिना संघृष्यमाणः कीदृशी वेदनाम् अनुभवति ? किमाकारकं दुःख तस्य जायते ? इति पन्नः भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'से जहानामए केइपुरिसे' तद्यथानामको कश्चित् पुरुषः 'तरुणे बलवं जाव निउणसिप्पोवगए' तरुणो बलवान् यावत् निपुणशिल्पोपगतः तत्र तरुणः प्रवर्द्धमानवयाः बलवान् सामर्थ्यवान् यावत्पदेन 'जुगवं जुवाणे' इत्यादि विशेषणानां संग्रहो भवति तत्र 'जुगवं' युगवान् 'सुषमदुष्पमादिविशिष्टकालवान् 'जुवाणे' युवा-युवावस्था पाप्त इत्यर्थः 'अपायंके थिरग्गहत्थे दढपाणिपायपासपिठंतरोरुपरिणए चम्मेहृदुहणमुट्टियसमाइयनिचियगतकाए' अल्पातङ्कः स्थिराग्रहस्तः दृढपाणिपादपार्थ पृष्टान्तरोरुपरिणतः चर्मेष्टद्रुघणमुष्टिकसमाहतनिचितगात्रकाया इन्यादि है ? पूछने का तात्पर्य ऐसा है कि जब पृथिवीकायिक शिलापट्टक आदि ऊपर लोढी वगैरह से पीसा या रगडा जाता है, तब वह कैसी वेदना का अनुभव करता है ? किस प्रकार का दुःख उसे होता है ? इस प्रश्न के उत्तर में प्रभु कहते हैं-'गोयमा ! से जहानामए के पुरिसे' हे गौतम ! जैसे कोई अविज्ञातनामा पुरुष हो और 'तरुणे बलवं जाव निउणसिप्पोवगए' तरुण प्रवर्द्ध मानवय वाला हो, पलवाला हो, शक्तिशाली हो यावत्पद के अनुसार वह 'जुग' सुषमदुष्षमादिकालवाला हो 'जुधाणे' युवावस्थावाला हो 'अल्पायंके' अल्पातङ्कवाला हो रोगरहित हो स्थिर अग्रहस्तवाला हो, दृढ हाथ, पग, पार्श्व, पृष्टान्तर आदिवाला व्यायाम क्रिया में उपकारक चष्ट, द्रुघण, मौष्टिक आदि उपकरणों से जिस વિર હે ભગવન પૃથ્વિકાયિક જીવ જ્યારે આક્રાંત થાય છે, ત્યારે તે કેવી વેદનાને અનુભવ કરે છે? પૂછવાનું તાત્પર્ય એવું છે કેજ્યારે પૃથ્વિકાયિક જીવને શિલા આદિ ઉપર ઉપરવટણા વિગેરેથી વાટવામાં અથવા રગડવામાં આવે છે, ત્યારે તે કેવી વેદનાને અનુભવ કરે છે ? અને તેને કેવા પ્રકારનું
म थाय छ १ मा प्रश्न उत्तरमा प्रमु छ ?-'गोयमा! से जहानामए केइपुरिसे 3 गौतम ! २५ । यथा नामवाले पुरुष डाय भने 'तरुणे बलवं जाव निरुणसिप्पोक्गए' तरु भने वधती ती भरवाणे लाय, भगवान् डाय, शठित सपन डाय मडियां यावत ५४थी 'जुगवं' सुषम:भासमा समेत डाय 'जुवाणे' युवान भयावा हाय 'अप्पायंके' श विनान डाय मने स्थि२ मडायवाणे। डाय, भभूत હાથ, પગ, પડખાં, પીઠ વાંસાને ભાગવાળો હોય વ્યાયામ ક્રિયામાં ઉપયોગી
શ્રી ભગવતી સૂત્ર : ૧૩