Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ ३०३ सू०४ पृथ्वोकायिकानामवगाहनाप्रमाणनि० ३५९ संखिविय' प्रतिसंक्षिप्य प्रतिसंक्षिप्य अत्र प्रतिसंहरणशिलायाः शिला पुत्रकाच्च संहृत्य एकीकरणं प्रतिसंक्षेपणं तु शिलापृष्ठात् पततो द्रव्यस्य संरक्षणमिति 'जावइणामेव चिकट्टु' यावत् इदमेव इतिकृश्णा - शिलापृष्ठे किञ्चित् द्रव्यं दत्वा धर्षयेत् तत्र पतasशस्य एकत्रीकृत्य पुनः शिलापृष्ठे संस्थाप्य एनमहं झटित्येव घर्ष - यिष्यामि इति कृत्वा ' ति सत्तखुत्तो उप्पीसेज्जा' त्रिसप्तकृत्वः एकविंशतिवार मित्यर्थः उत्पेषयेत् - चूरयेत् ' तत्थ णं' तत्र खलु 'अत्थेगया पुढवीकाइया आलिद्धा अत्थेगइया पुढवीकाइया नो आलिद्धा' अस्त्येक के पृथिवीकायिकाः आश्लिष्टाः शिलायां शिलापुत्रके वा संलग्नाः अस्त्येक के पृथिवीकायिका नो आश्लिष्टाः न संलया 'अस्येगइया संघट्टिया अस्त्येक के संघट्टिताः 'अत्थेगइया नो संघट्टिया ' अस्त्येक के नो संघट्टिताः तत्र केवन पृथिवीकायिकाः शिलपा शिलापुत्रकेण सह स्पृष्टा एव भवन्तीत्यर्थः ' अत्येगइया परियाविया' अस्त्येक के परिवापिताः 'अत्थे - गइया नो परियात्रिया' अस्त्येकके नो परितापिताः केषांचित् संघृष्यमाणानां उसे 'पडिसंखविय २' बार २ ही उस शिला पर एकत्रित करती जावे इस प्रकार से करते २ वह उसे 'त्तिसत्तखुत्तो उप्पीसेज्जा' २१ बार पीसे पीसते समय वह अपने मन में ऐसा उत्साह रखे कि मैं इसे अभी देखते २ पीस डालती हूं इस प्रकार से उस पृथिवीकायिक के चूर्ण करने में लगी हुई वह दासी हे गौतम! उस पृथिवीकायिक को पूर्णरूप से नहीं पीस सकती है क्योंकि 'अत्थेगइया०' उसमें पृथिवीकाधिक कितनेक ऐसे हैं जो उस शिला में और लोढी में लग ही नहीं पाये हैं कितने क ही लग पाये हैं तथा कितनेक ऐसे हैं जो उस शिला से एवं लोढी से घिस ही नहीं पाये हैं तथा कितनेक पृथिवीकायिक ऐसे हैं घिसे जाने
उजेडे भने ते प्रमाथे उजेडीने 'पडिसंखविय पडिसंखविय' वारंवार ते शिक्षा ५२ मेउडा डरती लय भारीते रतां हरतां ते तेने 'त्तिखतखुत्तोउप्पी सेज्जा' એકવીસ વાર વાટે અને વાટતી વખતે તે પોતાના મનમાં એવા ઉત્સાહ રાખે કેહું આને હમણાં જ જોતજોતામાં વાટી નાખુ છું. આ રીતે તે પૃથ્વીકાયિકને ચૂ કરવામાં લાગેલી તે દાસી હું ગૌતમ તે પૃથ્વિકાયિકને પૂર્ણ ३५थी वाटी शहुती नथी भ - 'अत्थेगइया ० ' तेमां डेटला पृथ्वियि । એવા હાય છે કે–તે શિલામાં અને ઉપરવટણામાં લાગ્યા જ નથી હાતા. અને કેટલાક જ લાગેલા હાય છે, અને કેટલાક એવા હોય છે કે-તે શિલાથી અથવા ઉપરવટણાથી ઘસાયા જ હોતા નથી તથા કેટલાક પૃથ્વિકાયિકા એવા હાય છે કે-જેને ઘસવા છતાં પણ દુઃખ થતું નથી, તથા કેટલાક એવા હાય
શ્રી ભગવતી સૂત્ર : ૧૩