Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ सू०४ पृथ्वीकायिकानामवगाहनाप्रमाणनि० ३५७ कुसला मेहावी निउणा' इति 'थिरग्गहत्था' स्थिराग्रहस्ता-स्थिरः कम्पनरहितः अग्रहस्तो यस्याः सा तथा दढपाणिपायासपिठंतरोरुपरिणया' दृढपाणिपादपार्श्वपृष्ठान्तरोरुपरिणता तत्र-पाणी च पादौ च पावों च पृष्ठान्तरे च उरू च एतैरङ्गैः परिणता परिणाम प्राप्ता दृढपाणिपादादिसंपन्ना, सर्वावयवैरत्युस्कृष्टसंहननवतीत्यर्थः 'तलजमलजुयलपरिघणिभवाहू' तलयमलजुगलपरिघनिभबाहू तत्र तलस्य-तालवृक्षस्य यद् यमलं समश्रेणीकं युगलं-द्वयं, परिधः कपा. टार्गला च, एतनिभौ एतत्सदृशौ दीर्घसरलपीनत्वादिना बाहू यस्याः सा तथा 'उरस्सबलसमन्नागया' औरस्सबलसमन्वागता-औरस्यं सहजं यद् बलं तेन समन्वागता युक्ता आन्तरोत्साहवीर्यवतीत्यर्थः 'लंघणपवणजवणवायामसमत्था' लंघनप्लवनजवनव्यायामसमर्थाः, तत्र लङ्घनं कूर्दनम् , प्लवनं बाहुभ्यां नधास्तरणम् , जवनं वेगेन धावनम् एतद्रूपो व्यायामस्तत्र समर्था लङ्घनादि सामर्थ्यसंपन्ना इत्यर्थः 'छेया' छेका-प्रयोगज्ञा, 'दक्खा' दक्षा-शीघ्रकारिणी 'पत्तट्टा' प्राप्तार्था पवणजवणवायामसमत्था छेया दक्खा पतहा कुसला मेहावी निउणा' इससे यह जाना जाता है कि यह दासी और भी इन विशेषणों वाली हो अर्थात् इसका अग्रहस्त कम्पन क्रिया से रहित हो मजबूत कर चरण आदि से संपन्न हो सर्व अवयवों द्वारा अति उत्कृष्ट शरीरवाली हो-समश्रेणिवाले दो ताल वृक्षों के जैसे एवं कपाट की अर्गला जैसे दीर्घ सरल पुष्ट जिसके दोनों बाहु हो स्वाभाविक बल से जो युक्त हो अर्थात्
आन्तर उत्साह एवं वीर्यवाली हो लांघने में दौडने में वेगसे चलने में और व्यायाम करने में जो समर्थ हो लङ्घन शब्द का अर्थ कूदना है, प्लवन शब्द का अर्थ नदी आदि का तैरना है जवन शब्द का अर्थ वेग से ण्णागया लंधणपवणजवणवायामसमत्या छेया दुक्खा, पत्तद्वा कुमला मेहावी નિત્તા આ પાઠને અર્થ આ પ્રમાણે છે. આ દાસીને અગ્રસ્ત કપન વિનાને હોય અર્થાત કાંપ ન હોય, હાથ પગ વિગેરે અવયવે જેના મજબૂત હોય, જેના શરીરના બધા જ અવયે ઘણું ઉત્કૃષ્ટ–અર્થાત્ ઉત્તમ હોય, જેના બન્ને હાથ સમાન ઉંચાઈવાળા બે તાડ વૃક્ષ જેવા લાંબા અને કમાડની સાંકળ જેવા સરલ અને પુષ્ટ હોય છે. સ્વાભાવિક બળવાળા હોય અર્થાત આંતરિક ઉત્સાહ અને શક્તિવાળી હોય લાંઘવામાં, દેડવામાં ઉતાવળથી ચાલવામાં અને કસરત કરવામાં જે સમર્થ હાય, લંઘન શબ્દનો અર્થ કૂદવું એ પ્રમાણે છે. પ્લવન શબ્દને અર્થ નદી. વિગેરેમાં તરવું એ પ્રમાણે છે. જવન” શબ્દને અર્થ વેગથી દેડવું એ
શ્રી ભગવતી સૂત્ર : ૧૩