Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૩૪૮
भगवतीसूत्रे यस्स तेउकाइयस्स वाउकाइयस्स' पृथिवीकायिकस्य अकायिकस्य तेजस्कायिकस्य वायुकायिकस्य 'कयरे काए' कतरः कायः कः कायः 'सबबायरे' सर्वबादर:सर्वेभ्यो बादर इत्यर्थः 'कयरे काए सम्बबायरतराए' कतरः काया सर्वबादरतरका सर्वेभ्योऽतिशयेन बादरतरकः क इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'पुढवीकाइए सबबायरे' एषु चतुषु पृथिवीकायः सर्वबादरः 'पुढवीकाए सम्बवायरतराए' पृथिवीकायः सर्ववादरतरकः एषु सर्वातिशायीवादरः पृथिवीकाय एवेतिभावः २ । 'एयस्स णं भंते ! 'एतस्य खलु भदन्त ! 'आउक्काइयस्स' अकायिकस्य 'तेउकाइयस्स' तेजस्कायिकस्य 'वाउक्काइयस्स' वायुकायिकस्य 'कयरे काए सव्वबायरे' एषु त्रिषु कतरः कायः सर्वबादरः 'कयरे काए सबबादरतराए' कतरः कायः सर्वबादरतरकः एषु सर्वापेक्षयाऽतिबादरः कः इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'आउक्काए अकायिक तेजस्कायिक और वायुकायिक इन चार जीवनिकायों में कौनसा जीवनिकाय सर्व से चादर और सर्व से पादरतर है ? उत्तर में प्रभुने कहा-'गोयमा' हे गौतम ! 'पुढवीकाइयस्स.' इन चार जीवनिकायों के बीच में पृथिवीकाय ही सब से पादर है और पृथिवीकाय ही सब से अधिक पादरतर है २ अब पृथिवीकाय को छोडकर गौतम तीन जीवनिकायों में सर्व चादरताऔर सर्व बादरतरता जानने के लिये प्रभु से ऐसा
पूछते हैं 'आउकाइयस्स तेउकाइस्स० हे भदन्त अपूकायिक, तेजस्कायिक और वायुकायिक इन तीन जीवनिकायों में कौनसा निकाय सर्व चादर और पादरतर है ? उत्तर में प्रभु कहते हैं-'गोयमा! आउक्काए सव्व કાયિક આ ચાર જવનિકામાં કયા જવનિકાય સર્વથી બાદરતર છે? તેના उत्तरमा प्रभु ४३ छ -'गोयमा ! 3 गीतम! 'पुढवीकाइयस्स.' मा यार જવનિકામાં પ્રશ્વિકાયિક જ બધાથી બાદર છે. અને પ્રવિકાયિક જ સૌથી અધિક ભાદરતર છે. હવે પૃશ્વિકાયિકને છોડીને ગૌતમ સ્વામી ત્રણ જીવ
योमा सव मारा ngn माटे प्रभुने पूछे छे ?-'आउकाइयस्स तेउकाइयस्स.' 8 मापन् यि तयि भने वायुायि मा ऋण જવનિકામાં કયા જવનિકાય સર્વ બાદર અને બાદરતર છે? તેના ઉત્તરમાં प्रमुछे -'गोयमा !' आउक्काए सव्व बायरे' गौतम ! मात्र पनि
શ્રી ભગવતી સૂત્ર : ૧૩