Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे कके नो परितापिताः, अस्त्येकके उपद्राविताः अस्त्येकके नो उपद्राविताः, अस्त्येकके पिष्टाः अस्त्येकके नो पिष्टाः पृथिवीकायिकस्य खलु गौतम ! एतन्महतीशरीरावगाहना प्रज्ञप्ता । पृथिवीकायिकः खलु भदन्त ! आक्रान्तः सन् कीदृशीं बेदनां प्रत्यनुभवन् विहरति ? गौतम ! तद्यथानामकः कश्चित्पुरुषः तरुणो बलवान् यावत् निपुणशिल्पोपगतः एक पुरुष जीर्ण जराजर्जरितदेहं यावत् दुर्बलं क्लान्तं यमलपाणिना मूर्द्धनि अभिहन्यात् स खलु गौतम ! पुरुषस्तेन पुरुषेग यमलपाणिना मूर्द्धनि अभिहतः सन् कीदृशीं वेदनां प्रत्यनुभवन् विहरति ? अनिष्टं श्रमणायुष्मन् ! तस्य खलु गौतम ! पुरुषस्य वेदनाभ्यः पृथिवीकायिकआक्रान्तः सन् इतोऽनिष्टतरामेव अकान्ततरां यावत् अमनआमतरां वेदनां प्रत्यनुभवन् विहरति । अकायिकः खलु भदन्त ! संघट्टितः सन् कीदृशीं वेदनां प्रत्यनुभवन् विहरति ? गौतम ! यथा पृथिवीकायिक एवमेव । एवं तेजस्कायिकोऽपि एवं वायुकायिकोऽपि एवं वनस्पतिकायिकोऽपि विहरति । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥५०४॥
एकोनविंशतिशते तृतीयोद्देशकः समाप्तः टीका-'पुढवीकाइयस्स णं भंते !' पृथिवीकायिकस्य खलु भदन्त ! 'के महालया सरीरोगाहणा' कियन्महती शरीरावगाहना शरीरस्य पृथिवीजीवसम्बधिनः अवगाहना कियती कियत्प्रमाणा 'पन्नत्ता' प्रज्ञप्ता कथितेति अवगाहना__ अब प्रकारान्तर से पृथिवीकायिकों की अवगाहना का प्रमाण सूत्रकार कहते हैं-- 'पुढवीकाइयस्त णं भंते ! के महालया सरीरोगाहणा पण्णत्ता' इत्यादि। ___टीकार्थ-इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है 'पुढवीका. इयस्स णं भंते ! के महालया सरीरोगाहणा पण्णत्ता' हे भदन्त ! पृथिबीकायिक जीव के शरीर की अवगाहना कितनी बडी कही गई है ? इस प्रकार का यह प्रश्न अवगाहना के प्रमाण विषय का है इसके उत्तर में प्रभु
હવે પ્રકારાન્તરથી પૃશ્ચિકાયિકેની અવગાહનાનું પ્રમાણ સૂત્રકાર કહે छ.-'पुढवीकाइयस्स ण' भते ! के महालए सरीरोग हणा पण्णत्ता' त्या
ટીકાઈ– આ સૂત્ર દ્વારા ગૌતમસ્વામીએ પ્રભુને એવું પૂછયું છે કે -'पुढवीकाइयस्स ण भंते ! के महालया सरीरोगाहणा पण्णत्ता' मापन પૃથ્વીકાયિક જીવના શરીરની અવગાહના કેટલી કહેવામાં આવી છે? આ રીતે અવગાહનાનું પ્રમાણ જાણવા તેના પ્રમાણ વિષે આ પ્રશ્ન ગૌતમ
શ્રી ભગવતી સૂત્ર : ૧૩