Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५४
भगवतीसूत्रे
arati ar ara वर्षसहस्रन्तान् कर्माशान क्षपयन्तीत्यर्थः । ' पण गोयमा !' अनेन अर्थेन गौतम ! 'ते देवा जाव पंवहिं वासस्यसहस्सेहिं खवयंति' ते देवाः यावत् पञ्चभिर्वर्ष शतसहस्रः क्षपयन्ति इह यावत्पदेन 'जे अणते कम्मंसे जहन्ने एक्केण वा दोहिं वा तिर्हि वा उक्कोसेणं' इत्यन्तस्य ग्रहणं भवति, हे गौतम ! अनेनैव कारणेनाहं कथयामि यत् तथाविधा अपि देवा ये अनन्तानपि कर्मा शान् जघन्यत एकेन वर्ष शतसहस्रेग द्वाभ्यां वा त्रिमिव वर्षशतसहस्रैः कर्माणि क्षपयन्ति, तथा उत्कृष्टतः पञ्चभिर्वर्षशतसहसैरन्तानपि कर्मा शान् आत्मप्रदेशेभ्यो दूरीकुर्वन्तीति निगमनाभिप्रायः इति । 'सेवं भंते! सेवं भंते । ति तदेवं भदन्त ! तदेवं मदन्त ! यत् देवानां कर्मक्षयणविषये देवानुमियेण निवेदितं तत् एवमेव सर्वथैव सत्यं भवद्वाक्यस्य सर्वथैव सत्यत्वात् इति कथयित्वा वर्ष में अनन्तकर्मा शो को नष्ट करते हैं । (एएणद्वेणं गोयमा ! ते देवा जाव पंचहिं वाससय सहस्सेहिं खवयंति) तथा ऐसे भी देव हैं जो हे गौतम ! जघन्य से एक दो और तीन लाख वर्ष में एवं उत्कृष्ट से पांच लाख वर्ष में अनन्तकर्माशों को नष्ट करते हैं । (सेवं भंते ! सेवं भंते ! ति) हे भदन्त ! आपने जो कर्मक्षपण के विषय में यह सब विषय कहा है वह ऐसा ही है । अर्थात् सर्वथा सत्य ही है क्योंकि आतके वाक्य सर्वथा सत्य ही होते हैं २ इस प्रकार कहकर वे गौतम यावत् अपने स्थानपर विराजमान हो गये ।
,
'ते देवा जाव पंचहि वाससस्सेहिं' यहां पर यावस्पद से 'जे अणते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा तिर्हि वा उक्कोसेणं' यहां तक का उत्सृष्टथी पांच इन्नर वर्षां अनंत अर्भाशोने नाश पुरे हे “एएणट्ठेणं गोयमा ! वे देवा जाव पंचहि वासस्यसहस्सेहि खवयति" हे गौतम! तथा એવા પણ કેવા છે કે જેએ જઘન્યથી એક એ અને ત્રણ લાખ વર્ષમાં અને ઉત્કૃષ્ટથી પાંચ લાખ વર્ષમાં અનંત કર્માશાના નાશ કરે છે.
આ સધળું કથન કર્યું" છે, તે સઘળું અર્થાત્ સર્વથા સત્ય જ છે. કેમ કે જ ડાય છે. આ પ્રમાણે કહીને તે ભાવિત થઈને પેાતાના સ્થાન પર વિરાજમાન થઈ ગયા.
"सेवं भंते ! सेवं भंते! त्ति" हे भगवन् उर्मक्षयता विषयभां आये थे તેજ રીતે છે. તે સઘળું તેમજ છે, આપ દેવાનુપ્રિયનું કથન સથા સત્ય ગૌતમ સ્વામી તપ અને સયમથી
''वे देवा जाव पंचहि वाससहस्वेहि" मा वायां यावत् पश्री " जे अनंते कम्म से जहणेणं एक्केण वा, दोहि वा तिहि वा उक्कोसेणं" महि सुधीने।
શ્રી ભગવતી સૂત્ર : ૧૩