Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०२
भगवतीसूत्रे उत्पत्तुं योग्यः ‘से तेणटेणं गोयमा ! एवं बुच्चइ भवियदव्वपुढवीकाइया' तत् तेनार्थेन गौतम ! एवमुच्यते भव्यद्रव्यपृथिवीकायिका इति यः खलु तिर्यग्योनिको वा मनुष्यो वा देवो वा पृथिवीकायिकशरीरे उत्पत्ति योग्यो भवति भविष्यत्काले स तिर्यग्योनिको वा मनुष्यो वा देवो वा भव्यद्रव्यपृथिवीकायिकशब्देन व्यवहियते इति भावार्थः। 'आउकाइयवणस्सइकाइयाणं एवं चेव उववाओं' अकायिक वनस्पतिकायिकानाम् एवमेव उपपातो वक्तव्यः। एवं भव्यद्रव्यापूकायिकत्वं भव्यद्रव्यवनस्पतिकायिकत्व विज्ञेयम् यः खलु पञ्चेन्द्रियतिर्यग्योनिको मनुष्यो वा भविष्यकाले अकायिकेषु बनस्पतिकायिकेषु वा उत्पत्ति योग्यो स पञ्चेन्द्रियतिर्यग्योनिको वा मनुष्यो वा देवो वा भव्यद्रव्यापकायिकतया भव्यद्रव्यवनस्पतिकायिकतया वा व्यवहारयोग्यो भवन् भव्यद्रव्याप्कायिकपदेन भव्ययह है कि जो तिर्यश्च अथवा मनुष्य या देव भविष्यकाल में पृथिवी. कायिकों में उत्पन्न होने के योग्य होता है वह तिर्यग्योनिक जीव अथवा मनुष्य या देव भव्यद्रव्यपृथिवीकायिक इस शब्द से व्यवहृत किया जाता है । इसी कारण हे गौतम ! 'एवं बुच्चइ भवियदव्यपुढ़वीकाइया' मैंने उसे भव्यद्रव्यपृथिकायिक कहा है । 'आउकाइयावणस्सइकाइया णं एवंचेव उवचाओ' भव्यद्रव्य अप्कायिक और भव्यद्रव्यवनस्पतिकायिक भी इसी प्रकार से जानना चाहिये अर्थात् जो पश्चेन्द्रिय तिर्यश्च अथवा मनुष्य या देव भविष्यकाल में अकायिक में अथवा वनस्पतिकायिक में उत्पन्न होने के योग्य होता है वह पञ्चेन्द्रियतिर्यश्च, अथवा मनुष्य या देव भव्यद्रव्य अकायिकरूप से या भव्यद्रव्य वनस्पतिकायिकरूप से व्यवहार करने योग्य होता हुआ भव्यद्रव्य अकायिकपद से या भव्यद्रव्यवनस्पतिकायिक पद से व्यवहार में कहा હે ગૌતમ તેનું કારણ એ છે કે--જે તિર્યચ, અથવા મનુષ્ય અગર દેવ ભવિષ્યમાં પૃથ્વીકાયિકપણાથી ઉત્પન્ન થવાના હોય તે તિયચનિક જીવ અથવા મનુષ્ય અથવા દેવને–ભવ્યદ્રવ્યપૃથ્વીકાયિક એ શબ્દથી व्यवहा२ ४२वामा आव छे. ते २५थी 3 गौतम "एवं वुच्चइ भवियदव्यपुढवीकाइया" में तमान मन्य द्रव्य पृथ्वी4s yा छ. “आउकाइया वणस्सइकाइयाणं एवं चेव उववाओ” सन्यद्रव्य ५५४५४ भने सध्यद्रव्य વનસ્પતિકાયિકોને પણ આજ રીતે સમજવા. અર્થાત જે પંચેન્દ્રિય તિર્યંન્ચ મનુષ્ય અથવા દેવ ભવિષ્યકાળમાં અપકાયિકમાં અથવા વનસ્પતિકાયિકમાં ઉત્પન્ન થવાના હોય છે, તે પંચેન્દ્રિય તિર્યંચ, મનુષ્ય અથવા દેવ ભવ્ય દ્રવ્ય અકાયિકપણાથી અથવા ભવ્ય દ્રવ્ય વનસ્પતિકાયિકપણુથી વ્યવહારમાં
શ્રી ભગવતી સૂત્ર : ૧૩