Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ARRRRRRRRRE
२७४
भगवतीसूत्रे यथा शंखधायकः। श्रावकधर्म प्रतिपाल्य कालमासे कालं कृत्वा देवलोकं गतः सन् नतश्च्युत्वा महाविदेहे उत्पद्य गृहीतदीक्षः संयमेन तपसा आत्मानं भावयन् सिद्धो बुदो मुक्तः परिनिर्वृतः सर्वदुःखानामन्तं करिष्यति तथैव सोमिलोऽपि श्रावक धर्म प्रतिपाल्य देवलोके गत्वा ततश्च्युत्वा महाविदेहे वर्षे उत्पनो भविष्यति तत्र दीक्षितो भूत्वा धर्म प्रतिपाल्य सेत्स्यति भोत्स्यते मोक्षति परिनिवास्यति सर्वदुःखानामन्तं करिष्यतीति भावः । 'सेवं भंते ! सेवं भंते ! ति जाब विह. रई' नदेवं भदन्त ! तदेवं भदन्त ! इति यावद् विहरति, हे भदन्त ! सोमिल विषये यद् देवानुप्रियेण कथितं तत् एवमेव सर्वथैव सत्यमिति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीतिभावः ॥१०५॥ इति श्री विश्वविख्यातजगद्वल्लभादिपदभूषितबालब्रह्मचारि 'जैनाचार्य' पूज्यश्री घासीलाल व्रतिविरचितायां श्री "भगवती" सूत्रस्य प्रमेयन्द्रिकाख्यायां व्याख्यायां अष्टादशशतके दशमोद्देशकः समाप्तः॥१८-१०॥
अष्टादशं शतकं समाप्तम् ॥१८॥ करके मरण समय में मरकर देवलोक में गये हैं और फिर वहां से च्युत होकर महाविदेह में जन्म लेकर वे दीक्षा स्वीकार करके संयम और तप से आत्मा को भावित करते हुए सिद्ध, बुद्ध, मुक्त परिनिर्वात होकर समस्त दुःखों के अन्तकर्ता होंगे उसी प्रकार से सोमिल श्रावक भी धर्म को पालन करके देवलोक में जावेगा और वहाँ से च्युत होकर वह महाविदेह क्षेत्र में उत्पन्न होगा वहां भागवती दीक्षा धारण करके और धर्म का पालन करके वह सिद्ध होगा, बुद्ध होगा, मुक्त होगा, परिनिर्वात होगा और समस्त दुःखों का अन्तकर्ता होगा । 'सेवं भंते ! ધર્મનું પાલન કરીને મરણ સમયે મરીને દેવલેકમાં ગયો. અને તે પછી ત્યાં થી ચવીને મહાવિદેહમાં જન્મ ધારણ કરીને તેણે દીક્ષા સ્વીકારીને સંયમ અને તપથી પોતાના આત્માને ભાવિત કરીને સિદ્ધ થશે, બુદ્ધ થશે, મુક્ત થશે, પરિનિર્વાત થશે, અને સમસ્ત દુઃખને અંત કર્તા થશે તે જ રીતે આ
મિલ બ્રાહ્મણ પણ શ્રાવક ધર્મનું પાલન કરીને દેવેલેકમાં જશે. ત્યાંથી ચવીને તે મહાવિદેહ ક્ષેત્રમાં ઉત્પન્ન થશે. ત્યાં દીક્ષા પર્યાયને ધારણ કરીને અને ધર્મનું પાલન કરીને સિદ્ધ થશે. બુદ્ધ થશે, મુક્ત થશે, પરિનિર્વાત્ થશે. અને સમસ્ત દુઓને અંત કર્તા થશે.
શ્રી ભગવતી સૂત્ર : ૧૩