Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३३४
सूत्रकृताङ्गसूत्रे
निवासस्थानम् इत्येतत्सर्वम्- 'पुरस्थ ।' पुरस्तात् - पूर्वजन्मनि नरकगमनयोग्यं यत्कृतं पापं तत् 'पवेदस्सं' पवेदयिष्यामि - स्वकृतकर्मवशात् जीवास्तादृशनरकस्थानं गच्छति । तादुशकर्मणः नरकस्य तत्रत्यवेदनायाः तादृशजीवस्य सर्वस्थापि स्वरूपादिकं प्रविभज्य अहं कथयामि । सावधानेन चित्तेन श्रोतव्यं सर्वमपि भवद्भिरिति ॥२॥
कि कथयामि तदाह - 'जे के' इत्यादि ।
मूलम् - जे केइ बाला ईह जीवियट्ठी, पावाई कम्माई करंति रुंद | |
ते घोररूतमिसंघयारे, तिवांभितावे नए पेंडंति ॥ ३ ॥ छाया - ये केऽपि बाला इह जीवितार्थिनः पापानि कर्माणि कुर्वन्ति रौद्राः । ते घोररूपे तमिस्रान्धकारे तीव्रामिता नरके पतन्ति ॥ ३॥ वर्जित जीवों का निवासस्थान है। वहां पापी जीव निवास करते हैं। जिन जीवों ने नरक गमन के योग्य कर्म उपार्जन किया है, वे अपने कर्म के अनुसार नरक में जाते हैं। उस कर्म का, नरक का, वहाँ होनेवाली बेदनाका और वहां के जीवों का स्वरूप आदि मैं कहूँगा। तुम सावधान चित्त से सुनो ॥२॥
भगवान् ने जो कहा उसी अर्थ को ही कहते हैं- 'जे केई' इत्यादि । शब्दार्थ --' इह - इह' इस लोक में 'रुद्दा- रौद्रा:' प्राणियों को भय उत्पन्न करने वाले 'जे केइ बाल:- ये केचन बाला:' जो अज्ञानी जीव 'जीविग्रही- जीवितार्थिनः' अपने जीवन के लिये 'पावाई कम्नाई करें ति
bunda
જીવેાનુ' નિવાસસ્થાન છે. ત્યા પાપી જીવે નિવાસ કરે છે, જે જીવાએ નરકગમનને ચેગ્ય ક્રમેનું ઉપાર્જન કર્યુ હાય છે, તેઓ પાતપાતાનાં કર્મો અનુસાર નરકમાં જાય છે. તેમનાં પાપકર્મોનુ, તે નરકેતુ, નારકને ત્યાં સહન કરવી પડતી વેદનાઓનું અને ત્યાંના જીવાના સ્વરૂપતુ' હવે હું વધુ ન કરીશ, આપ સૌ ધ્યાનપૂર્વક તે સાંભળેા । ૨ ।
કેવા કેવા પાપકૃત્યેા કરનારા જીવે નરકમાં જાય છે, તે હવે પ્રકટ वामां आवे छे- 'जे केइ' इत्यादि
शब्दार्थ –'इद्द - इह' मा साउमा 'रुहा - रौद्रा:' आशियाने लय उत्पन्न ४२५ वाणा 'जे केइ बाला - ये केचन बाला ः ' ने अज्ञानी कृष 'जीबि यट्ठीजीवितार्थिनः' पोताना भुवन भाटे 'पावाइ कम्माई करेति पापानि वम्र्माणि
શ્રી ભગવતી સૂત્ર : ૧૩