Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श०१९ उ०३ सू०२ जघन्योत्कृष्टावगाहनायाल्पबहुत्वम् ३३९ सूक्ष्मतेजस्कायिकस्य तथैव सूक्ष्मापकायिकजीवस्त्र पर्याप्तकस्य जघन्याऽवगाहना असंख्येयगुणाधिका पूर्वापेक्षया तथा अपर्याप्तकस्य याप्तकस्य चोत्कृष्टाऽवगाहना विशेषाधिका भवतीति २१-२३ । 'एवं सुहुम पुढवीकाइयस्स वि एवमेव सूक्ष्माप्कायिकवदेव सक्षमपृथिवीकायिकस्य जघन्याऽवगाहना असंख्येयगुणा अपर्याप्तपर्याप्तभेदभिन्नस्य तस्यैवोत्कृष्टाऽवगाहना विशेषाधिकेति २४-२६। 'एवं पादरवाउकाइयस्स वि' एवं बारवायुकायिकस्यापि जघन्याऽवगाहना असं. ख्येयगुणा अपर्याप्तपर्याप्तभेदस्य तस्योत्कृष्टाऽधगाहना विशेषाधिका भवतीतिभावः २७-२९ । 'एवं बादरतेउकाइयस्स वि एवमेव बादरवायुकायवदेव बादरतेजस्कायिकस्यापि पर्याप्तकरण जघन्याऽवगाहना असंख्येयगुणा अपर्याप्तकपर्याप्तकोत्कृष्टाऽवगाहना विशेषाधिका ज्ञातव्येतिभावः ३०-३२ । 'एवं बायरआउकाइयस्स वि' एवमेव बादरतेजस्कायिकवदेव बादराप्कायिकजीव. स्यापि जघन्योत्कृष्टाऽवगाहना ज्ञातव्येतिभावः ३३-३५। 'एवं वादरपुढवी. काइयस्स वि एवं बादरपृथिवीकायिकजीवस्यापि जघन्योस्कृष्टाऽवगाहना ज्ञातव्येति ३६-३८ । 'सव्वेसिं तिविहेण गमेणं भाणिय सर्वेषां त्रिविधेन गमेन भणितव्यम् , सर्वेषां वायुकायिकादिजीवानां त्रिपकारेण गमेन अवगाहना वक्तव्येति । त्रैविध्यमित्थम्-सूक्ष्मवायुकायिकादेर्जघन्याऽवगाहनाऽसंख्यगुणा तथा अपर्याप्तकस्य उत्कृष्टाऽवगाहना विशेषाधिका तथा पर्याप्तकस्य उत्कृष्टाऽवगा. हना विशेषाधिकेति 'बादरनिगोयस्स पज्जत्तगस्स जहन्निश ओगाहणा असंखे. ज्जगुगा' वादरनिगोदस्य पर्याप्तकस्य जघन्यावगाहना असंख्येयगुणा सूक्ष्मवायुकायिकाधवगाहनापेक्षया पर्याप्तकस्य बादरनिगोदजीवस्य जघन्याऽवगाहना असंख्पेयगुणाधिका भवतीति ३९ । 'तस्स चे अपज्जत्तगस्स उक्कोसिया जैसी यह कही गई है उसी प्रकार की पर्याप्तक सूक्ष्म अपकायिक जीव की जघन्य अवगाहना असंख्यातगुणित है तथा अपर्याप्तक की उत्कृष्ट अवगाहना विशेषाधिक है २१-२३ इससे आगेका और सब कथन मूल सत्रार्थ के जैसा ही है इस प्रकार से यहां तक ४४ स्थानों की अवगा. हना प्रकट की गई है। सू० २।। વિ સૂકમ તેજસ્કાયિકની આ અવગાહના જે રીતે કહેવામાં આવી છે, તે જ રીતે પર્યાપ્તક સૂક્ષમ અપ્રકાયિક જીવની જઘન્ય અવગાહના અસંખ્યાત ગણિ છે તથા અપર્યાપ્તક, પર્યાપ્તકની ઉત્કૃષ્ટ અવગાહના વિશેષાધિક છે. ૨૧-૨૨ આના પછીનું બીજું સઘળું કથન સૂત્રાર્થ પ્રમાણે છે. આ રીતે અહિ સુધી ૪૪ ચુંવાળીસ સ્થાનોની અવગાહના બતાવી છે. જે સૂ. ૨
શ્રી ભગવતી સુત્ર : ૧૩