Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
है
shreद्रका टीका श०१९ उ०३ सू०३ पृथ्वीकायिकानां सूक्ष्मत्व निरूपणम् ३४३ राणां यावत्कानि शरीराणि तदेकं सूक्ष्मं पृथिवीशरीरम् असंख्येयानां सूक्ष्मपृथिathifosशरीराणां यावत्कानि शरीराणि तदेकं बादरवायुशरीरम् | असंख्येयानां aretaryarforat यावत्कानि शरीराणि तदेकं बादर तेजश्शरीरम् | असंरूयेयानां बादरतेजस्कायिकानां यावन्ति शरीराणि तदेकं बादराप्शरीरम् । असंख्येयानां वादराकायिकानां यावत्कानि शरीराणि तदेकं बादरपृथिवीशरीरम् । एतन्महत् खलु गौतम ! पृथिवीशरीरं प्रज्ञप्तम् || ६० ३॥
टीका- 'एयस्स णं भंते !' एतस्य खलु भदन्त ! 'पुढवीकाइयस्स' पृथिवीकायिकजीवस्य 'आउकाइयस्स' अष्कायिकस्य 'ते उक्काइयस्स' तेजस्कायिकजीवस्य 'वाउक्काइस्स' वायुकायिकजीवस्य 'वणस्सइकाइयस्स' वनस्पतिकायिकजीवस्य 'करे काए' कतरः कायः को जीवनिकायः 'सन्मे' सर्वमृः पञ्चानां मध्ये सर्वथा सूक्ष्मः सर्वसूक्ष्मः सर्वसूक्ष्मत्वं च चक्षुरिन्द्रियाग्राह्यतामात्रेण
इससे पहिले के सूत्र में पृथिवीकायिकादि जीवों की अवगाहना के भेदों का अल्पबहुत्व आदि कहा जा चुका है अब काय को आश्रित करके पृथिव्यादि जीवों की ही एक दूसरे की अपेक्षा से सूक्ष्मता का निरूपण किया जाता है ।
'एयस्स णं भंते ! पुढवीकाइयस्स आउवकाइयस्स' इत्यादि ।
टीकार्थ - इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है- 'एयस्स णं भते ! पुढचीकाइयस्स, आउक्काश्यस्स, ते उक्काइयस्स वाउक्काइयस्स, वणस्स इकाइयस्स कपरे काए' हे भदन्त ! ये जो पृथिवीकायिक, अष्कायिक, तेजस्काधिक वायुकायिक, एवं वनस्पतिकायिक जो पांच जीवनिकाय हैं सो इनमें से कौन सा जीवनिकाय 'सव्वमे० ' सर्वसूक्ष्म है सर्वथा सूक्ष्म है सर्व सूक्ष्मता चक्षुइन्द्रिय द्वारा अग्राह्यता मात्र से या
આનાથી પહેલા સૂત્રમાં પૃથ્વિકાયિકાદિ જીવેાની અવગાહનાના ભેદોનું અલ્પ અદ્ભુત્વ વિગેરે કહેવાઈ ગયું છે. હવે કાર્યના આશ્રય કરીને પૃથ્વિ વિગેરે જીવેાની જ એકખીજાની અપેક્ષાએ સૂક્ષ્મતાનું નિરૂપણ કરવામાં આવશે. 'एएस णं भंते! पुढवीकाइयस्स आउकाइयस्स' त्यिाहि
ટીકા-આ સૂત્ર દ્વારા ગૌતમ સ્વામીએ પ્રભુને એવું પૂછ્યુ` છે કે'एयरस णं भेजे ! पुढवीकाइयस्थ, आउकाइयस्स, तेउकाइयस्स, वाउकाइयस्स वण स्काइयस्स कयरे कार ?' हे भगवन् के या पृथिवीयि अय्यायिक, तेन કાયિક, વાયુકાયિક અને વનસ્પતિકાયિક આ પાંચ જીનિકાચે છે. તેમાંથી या पनि 'सव्वसुहुमे' सर्वथी सूक्ष्म छे? सर्वथा सूक्ष्म हे ? सर्व
શ્રી ભગવતી સૂત્ર : ૧૩