Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ.१ नारकीयवेदनानिरूपणम् ३३५ ___ अन्वयार्थः-(इह) इहलोके (रुद्दा) रौद्राः प्राणिनां घातकाः (जे के वाला) ये केचन वाला अज्ञानिनः (जीवियट्ठी) जीवितार्थिन:-असंयमजीवितार्थिनः (गवाई कम्माई करति) पापानि माणातिपातादीनि कर्माणि कुर्वन्ति (ते) ते बालाः (घोररूवे) घोररूपेऽत्यन्तभयानके (तमिसंधयारे) तमिस्रान्धकारे-बहुलतमोन्धकारे (तिब्वाभितावे) तीवामितापे-अत्यन्ततापयुक्ते (नरए) नरके-एता. शविशेषणयुक्त नाके (पडंति) एतन्ति-गच्छन्तीति ॥३॥
टीका---'इ' इहास्मिन् संसारे 'रुद्दा' रौद्रा:-त्राणिनां घातकाः 'जे केई' ये केचन जीवाः, महारम्भमहापरिग्रहपञ्चन्द्रियवधमांसभक्षणादिकसावधकर्माऽनुष्ठाने परायणास्ते 'बाला' वाला:-सदसद्विवेकविकलाः 'जीवियट्टी' जीवि. पापानि कर्माणि कुर्वन्ति' हिंसादि पापकर्म करते हैं 'ते-ते' वे 'घोररूवे-घोररूपे' अत्यन्त भयजनक 'समिसंपयारे-तमिस्रांधकारे ' महान् अन्धकार से युक्त तिवाभितावे-तीनाभितापे' अत्यन्त तापयुक्त 'नरए-नरके' नरक में पति -पतन्ति ' पड़ते हैं ॥३॥
अन्वयार्थ--इस लोक में जो अज्ञानी प्राणियों के घातक हैं, असंयममय जीवन के अभिलाषी हैं और जो प्राणातिपात आदि पापकर्मकरते हैं, वे अज्ञानी जीव अत्यन्त घोर, सघन अन्धकार से व्याप्त, अत्यन्त सन्ताप से युक्त नरक में पड़ते हैं ॥३॥ ____टीकार्थ--इस संसार में जो अज्ञानी जीव प्राणियों का घात करने वाले अर्थात् महारम्भ, महापरिग्रह, पञ्चेन्द्रिय का वध करने में एवं मांस भक्षण आदि घोर पापों में परायण होते हैं, सत् असत् के विवेक कुर्वन्ति' डिसा विगैरे पा५४ रे छ. 'ते-ते' तो 'घोररूवे- घोररूपे' भत्यात अयह 'तमिसंधयारे-तमिस्रांधकारे' महान् वा अन्यथा युत 'तिवाभितावे-तीव्राभितापे' सत्यत तपथी व्याप्त सवा 'नरए-नरके' नर. ki ‘पति-पतन्ति' ५3 छ. ॥3॥
—-આ લેકમાં જે અજ્ઞાની છે પ્રાણીઓના ઘાતક બને છે, અસંયમમય જીવનની અભિલાષાવાળા છે. પ્રાણાતિપાત આદિ પાપકર્મો કરનારા છે, તે અજ્ઞાની જ અત્યન્ત ઘોર, સઘન અંધકારથી વ્યાસ, અત્યન્ત સંતાપથી યુક્ત નરકમાં પડે છે. એવા
ટીકાર્થ—-આ સંસારના જે અજ્ઞાની છે પ્રાણીઓને વધ કરનારા હોય છે, એટલે કે મહારભ, મહાપરિગ્રહ, પંચેન્દ્રિયોને વધ અને માંસાહાર આદિ ઘેર પાપકર્મોમાં આસક્ત હોય છે, જેઓ સત્ અને અસતના વિવે
શ્રી ભગવતી સૂત્ર : ૧૩