Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९८
भगवतीस्त्रे यन्ति च किम् ? इति पश्नाशयः । भगवानाह-'णो इणढे समडे' नायमर्थः समर्थः कुतो नायमर्थः समर्थः तत्राह-'पुढवी' इत्यादि 'पुढवीकाइयाण' पृथिवीकायिकाः खलु जीवाः 'पत्तेयाहारा' प्रत्येकाहाराः 'पतेयपरिणामा' प्रत्येकपरिणामाः 'पत्तयं सरीरं बंधति' प्रत्येकं शरीरं बध्नन्ति 'बंधित्ता' बद्ध्वा 'तओपच्छा' ततः पश्चात् तत्तद्रूपेण प्रत्येकाहारग्रहणपरिणमनशरीरबन्धानन्तरम् 'आहारेति वा' आहरन्ति वा विशेषरूपेण 'परिणामेंति वा' परिणमयन्ति वा अहृतपुद्गलानां परिणामं विशेषरूपेण कुर्वन्ति 'सरीरं वा बंधंति' शरीरं वा विशेषरूपेण बध्नन्ति इत्यर्थः ।१। द्वितीयं लेश्याद्वारमाह-'तेसि णं भंते ! जीवाण' तेषां पृथिवीकायिकानां खलु जीवानां भदन्त ! 'कइलेस्साओ पन्नत्ताओ' कतिलेश्याः प्रज्ञप्ताः परिणमाते हैं क्या? इसके उत्तर में प्रभु कहते हैं-'णो इणढे सम?' हे गौतम ! ऐसा यह अर्थ समर्थ नहीं है क्योंकि 'पुढवीकाइयाणं पत्तेपा. हारा पत्तेपपरिणमा, पत्तेयं सरीरं बंधति' पृथिवीकायिक जो जीव हैं वे प्रत्येक आहारवाले होते हैं और प्रत्येक ही उस गृहीत आहारके पुद्गलों को परिणामानेवाले होते हैं । इस कारण वे प्रत्येक अपने शरीर का बन्ध करते हैं एक ही शरीर का सब मिलकर बन्ध नहीं करते हैं। 'बंधित्ता' अपने २ शरीर का भिन्न २ रूप से बन्ध करके फिर 'तो. पच्छ।' वे प्रत्येक ही आहार के ग्रहण उसके जूदे २ परिणमन और शरीर के बन्ध के बाद में विशेषरूप से आहार करते हैं और आहृतपुद्गलों को विशेषरूप से परिणमाते हैं और विशेषरूप से फिर वे शरीर का बन्ध करते हैं ॥१॥
अब द्वितीय लेश्याद्वार का कथन किया जाता है-इसमें गौतम ने प्रभु से ऐसा पूछा है-तेसि गंभंते ! जीवाणं कइलेस्साओ पन्नत्ताओ' उत्तरमा प्रभु ४ छ -'णो इणठे समठे' 3 गौतम! 2 अ २२१२ नधी. भ. पुढवीकाइयाणं पत्तेयाहारा पत्तेयपरिणामा पत्तेयं सरीरं बंधंति' જે પૃથ્વીકાયિક જીવે છે, તે પ્રત્યેક આહારવાળા હોય છે, અને પ્રત્યેક તે ગ્રહણ કરેલ આહારના પુદ્ગલેને પરિણમાવવાવાળા હોય છે. તે કારણથી તે પ્રત્યેક પિતાના શરીરને બંધ કરે છે. બધા મળીને એક જ શરીરને બંધ ३२ता नथी. 'बंधित्ता' पाताना शरी२d Y Y ३२ ५५ रीने 'तओ =' તે પછી તેઓ આહારનું ગ્રહણ અને તેના જુદા જુદા પરિણમન અને શરીરના બંધ પછી વિશેષ રૂપથી આહાર કરે છે અને આહાર કરેલા પદ્રને વિશેષ રૂપથી પરિણુમાવે છે અને પછી તે વિશેષ રૂપથી શરીરને બંધ કરે છે ?
શ્રી ભગવતી સૂત્ર : ૧૩