Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे यिका जीवाः सम्यग्दृष्टयो न भवन्तीत्यर्थः, अपि तु 'मिच्छादिट्ठो' मिथ्यादृष्टयः 'नो सम्ममिच्छादिट्ठी' नो सम्यग्मिध्यादृष्टयः नो सम्यग्दृष्टित्वं न वा सम्यग्मि ध्यादृष्टित्वं तेषां किन्तु मिथ्यादृष्टित्वमेव ३ । चतुर्थ ज्ञानद्वारमाह-'ते णं भंते ! जीवा' ते पृथिवीकायिकाः खलु भदन्त ! जीवाः किं नाणी अन्नाणी' किं ज्ञानिनो ऽज्ञानिनो वेति प्रश्ना, भगवानाह-'गोयमा' इत्यादि । 'गोयमा हे गौतम ! 'नो नाणी अनाणी' नो ज्ञानिनोऽपि तु अज्ञानिन एव ते पृथिवीकायिका जीवा इत्युत्तरम् अज्ञानित्वेऽपि ते 'नियमा दो अन्नाणी' नियमात् ते द्वयज्ञानिनः पृथिवीकायिका जीवा द्वयज्ञानिनः, तेषामज्ञानिनां नियमतोऽज्ञानद्वयं भवति येन द्वयज्ञानिनौ व्यपदिश्येते, कीदृशमज्ञानद्वयं तत्राह-'तं जहा' इत्यादि । 'तं जहा' तद्यथा 'मइ अन्नाणी य सुय अन्नाणी य' मत्यज्ञानिनश्च श्रुताज्ञानिनश्चेति ४ । पञ्चमं योगद्वारमाह-'ते णं भंते !' ते पृथिवीकायिकाः खलु भदन्त ! 'जीवा वे 'सम्यग्मियादृष्टि' होते हैं क्योंकि इन दोनों दृष्टियोवाले पञ्चेन्द्रिय जीव हो होते हैं । इस कारण वे मिथ्यादृष्टि ही होते हैं।
ज्ञानद्वार--इस चतुर्थ द्वार को लेकर गौतमने प्रभु से ऐसा पूछा है 'तेणं भंते ! जीवा नाणी अण्णाणी' हे भदन्त ! पृथिवीकायिक जीव क्या मति आदि ज्ञानवाले होते हैं । या मति अज्ञान आदिवाले होते हैं ? उत्तर में प्रभु ने कहा 'गोयमा ! नो नाणी.' हे गौतम ! वे प्रथिवीकायिक जीव मति आदि ज्ञानवाले नहीं होते हैं किन्तु मति अज्ञानी और श्रुत अज्ञानी होते हैं यही बात 'मह अनाणी.' आदि पदों द्वारा प्रकट की गई है। ४ . डोता नथी. तम 'सम्मामिच्छादिट्ठी०' सभ्यम् मिथ्या દષ્ટિ પણ હોતા નથી. કેમ કે આ બે દષ્ટિવાળા પંચેન્દ્રિય તિર્ધન્ય જ હોય છે. તેથી તેઓ મિથ્યાદૃષ્ટિ જ હોય છે.
૪ જ્ઞાનદ્વાર–આ ચોથા જ્ઞાનદ્વાર માટે ગૌતમ સ્વામીએ પ્રભુને એવું ५७यु छ-'ते णं भवे! जीवा नाणी अण्णाणी' है भगवन् पृथ्वी यि । શું મતિજ્ઞાન વિગેરે જ્ઞાનવાળા હોય છે? કે મતિ અજ્ઞાનવાળા હોય છે? सा प्रश्न उत्तरमा प्रसुमे यु 'गोयमा! नो नाणी०' गौतम! ते वी કાયિક છ મતિજ્ઞાન વિગેરે જ્ઞાનવાળા દેતા નથી. પરંતુ મતિઅજ્ઞાની અને श्रत अज्ञानी डाय छे. मे ४ वात 'मइअन्नाणी०' विगेरे यही द्वारा બતાવવામાં આવેલ છે.
શ્રી ભગવતી સૂત્ર : ૧૩