Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्रिका टीका श०१९ ४०३ सू०१ लेश्यावान् पृथ्वी कायिका दिजीवनि० ३०१ किं मणजोगी' जीवाः किं मनोयोगिनः 'वयजोगी' वचोयोगिनः 'कायजोगी' काययोगिनः, मनोयोगवचोयोग काययोगमध्यात् कतमो योगः पृथिवीकायिकानां भवतीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो मणजोगी णो वयजोगी' नो मनोयोगिनो नो वचोयोगिनः किन्तु 'कायजोगी' काययोगिनः पृथिवीकायिकजीवानां मनोवचसोरभावात् कायमात्रस्यैव सद्भावेन इत्थमुक्तमिति ५ । षष्ठं उपयोगद्वारमाह - ' ते गं भंते !' ते खलु भदन्त ! 'जीवा किं सागारोवउत्ता' पृथिवी कायिका जीवाः किं साकारोपयुक्ताः अथवा 'अणागारोवउत्ता' अनाकारोपयुक्ताः इति प्रश्नः, भगवानाह - 'गोयमा '
योगद्वार - इस योगद्वार में गौतम ने प्रभु से ऐसा पूछा है। 'ते णं भंते ! जीवा०' हे भदन्त । वे पृथिवीकायिक जीव क्या मनोयोगवाले होते हैं ? या वचन योगवाले होते हैं ? या काययोगवाले होते हैं ? इसके उत्तर में प्रभु कहते हैं- 'गोपमा णो मणजोगी ०' हे गौतम | बे पृथिवीकाधिक न मनोयोगी होते हैं क्योंकि यह योग संज्ञी पञ्चेन्द्रिय के होता है न वचनयोगी वे होते हैं क्योंकि यह योग द्वीन्द्रिय जीवों से प्रारम्भ होता है अतः इन दोनों योगों के अभाव से सिर्फ एक काय योगवाले ही होते हैं क्योंकि इस योग होने का कारण उनके काया का सद्भाव है ।
उपयोगद्वार - इस द्वार को आश्रित करके गौतमने प्रभु से ऐसा पूछाहै - ते णं भंते! जीवा किं०' हे भदन्त ! वे पृथिवीकायिक जीव साकारोप
૫ ચેાગદ્વાર-આ ચેાગદ્વારમાં ગૌતમ સ્વામીએ પ્રભુને એવુ પૂછ્યું છે 3- वे णं भंते! जीवा०' हे भगवन् ते पृथिवी अयि वो मनोयोगवाणा होय છે? કે વચનચેગવાળા હાય છે? અથવા કાયયેાગવાળા હાય છે? તેના उत्तरमां अलु उहे छे! - गोयमा ! णो मणजोगी० ' हे गौतम! ते पृथ्वि કાયિક જીવે મનેાયેાગવાળા હાતા નથી. કેમ કે તે ચેગ સ’જ્ઞી પ'ચેન્દ્રિયાને થાય છે. તે વચનયેાગી પણ હાતા નથી. કેમ કે તે ચૈાગ દ્વીન્દ્રિય જીવાથી પ્રારમ્ભ થાય છે, તેથી એ મન્ને ચેાગેાના અભાવથી તેઓ કેવળ એક કાયચાગવાળા જ હાય છે. આ યોગ હાવાનું કારણ તેઓને કાયનેા સદ્ભાવ છે તે જ છે.
૬ ઉપયેગદ્વાર-આ દ્વારને ઉદ્દેશીને ગૌતમ સ્વામીએ પ્રભુને એવુ' પૂછ્યું छे हैं- 'वेणं भ'ते जीवा किं०' डे लगत् ते पृथ्वी व सामायियोगवाजा હાય છે કે નિરાકારાપયેાગવાળા હાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે
શ્રી ભગવતી સૂત્ર : ૧૩