Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१२
भगवतीसत्रे 'तेसि णं भंते ! जीवाणे तेषां पृथिवीकायिकानां खलु भदन्त ! जीवानाम् 'कइ समुग्घाया पनत्ता' कति समुद्घाताः प्रज्ञताः ?, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'तो समुग्घाया पन्नत्ता' त्रयः समुद्घाताः प्रज्ञताः प्रकारअयमेव दर्शयति "तं जहा' इत्यादि । 'तं जहां तद्यथा 'वेयणासमुग्धाए' वेदनासमुद्घातः 'कसायसमुग्याए' कषायसमुद्घातः 'मारणांतियसमुग्धाए' मारणांतिकसमुद्घातः, वेदनाकषायमारणान्तिकभेदेन त्रयः समुद्घाताः पृथिवीकायिकजीवानां भवन्तीति भगवत उत्तरमिति । तेणं भंते ! जीवा' ते पृथिवीका यिकाः खलु जीवाः 'मारणांतियसमुग्घाएणं किं समोहया मरंति' मारणान्तिक समुद्घ तेन समवहताः कृतसमुद्घाताः कृतदण्डा इत्यर्थः, म्रियन्ते 'असमोहया मरंति' असपबहताः अकृतसमुद्घाताः अकृतदण्डा इत्यर्थः, म्रियन्ते ? इति प्रश्नः । भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'समोहया वि मरंति अस. मोहया वि मरंति' समवहता अपि म्रियन्ते असमवहता अपि म्रियन्ते समवहतानां कृतसमुद्घातानामपि मरणं भवति असमवहतानां दण्डादुपरतानाम् अकृतसमु
समुद्घातद्वार-'तेसिणं भंते! जीवाणं०' इस ग्यारहवें समुद्घात द्वार में गौतम ने प्रभु से ऐसा पूछा है कि हे भदन्त ! पृथिवीकायिक जीवों में कितने समुद्घात होते हैं ? उत्तर में प्रभु ने कहा है 'गोयमा०' हे गौतम ! पृथिवीकायिक जीवों के तीन समुदूधात होते हैं । 'तं जहा०' उनके नाम इस प्रकार से है-वेदना समुद्घात १ कषायसमुद्घात २,
और मारणान्तिक समुद्घात ३ अब गौतम प्रभु से ऐसा पूछते हैं कि हे भदन्त ! वे पृथिवीकायिक जीव मारणान्तिक समुद्घात से समवहत होकर मरते हैं ? या विना समुद्घात किये हो मरते हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! समोहया वि मरंति०' हे गौतम ! वे पृथिवीकायिक
११ समुद्धातवार-'तेसिणं भंते ! जीवाणं०' मा सप्यारमा समुद्धात દ્વારમાં ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે-હે ભગવન પૃવિકાયિક वाम 1 समुदधात डाय छ? तना उत्तरमा प्रसु छे-'गोयमा!
गौतम! पृथ्वियि लवाने त्रय समुद्धात य छे. तंजहा०' तना નામે આ પ્રમાણે છે ૧ વેદના સમુદ્રઘાત ૨ કષાય સમુદ્દઘાત ૩ મારણાન્તિક સમુદુઘાત. ફરીથી ગૌતમ સ્વામીને પ્રભુને એવું પૂછે છે કે-હે ભગવન તે વૃશિવકાયિક જી મારણતિક સમુદ્દઘાતથી સમવહત થઈને મરે છે કે समुद्धात ४ विना ४ भरे छ ? तना उत्तरमा प्रभु ४ छ -'गोयमा ! समोहयावि० मरंति०' गौतम! ते वियि ! भा२लित समुह ઘાત કરીને પણ મરે છે, અને મારાન્તિક સમુઘાત કર્યા વિના પણ મરે છે,
શ્રી ભગવતી સૂત્ર : ૧૩