Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ १०१ लेश्यावान् पृथ्वीकायिकादिजीवनि० २१७ वैलक्षण्यमाख्यातुमाह-'नवरं' इत्यादि । 'नवरं ठिती सत्तवाससहस्साई उक्कोसेणं' नवरं स्थितिः सप्तवर्षसहस्राणि उत्कृष्टता, पृथिवीकायिकानां स्थितिः जघन्यतोऽन्तमुहूर्तम् उत्कृष्टतो द्वाविंशतिवर्षसहस्राणि अकायिकानां तु जघन्यतः स्थितिरन्तर्मुहर्तम् उत्कृष्टतः सप्तवर्ष सहस्राणि एतावानेव अनयोर्भेद: सेसंह चेव' शेषं तदेव शेष स्थित्यतिरिक्तं लेश्यादिकं तदेव पृथिवी वदेव ज्ञातव्यम् इति । अप्कायिकजीवाश्रिताऽऽहारादारभ्य उद्वर्तनापर्यन्त विचार्य तेजस्कायिकाश्रितान तान् विशदयितुं प्रक्रमन आह-'सिय मंते' इत्यादि । 'सिय भंते ! जाव चत्तारि पंच तेउक्काइया' स्यात् भदन्त ! यावत् चत्वारः पञ्च तेजस्कायिका जीवाः 'एवं चेव एवमेव पृथिवीकायिकवदेव ज्ञातव्यम् , तथा च एकीभूय साधारणशरीरं बध्नन्ति एकतः साधारणशरीरं बद्ध्वा ततः पश्चात् आहरन्ति आतपदमें यदि किसी बात को लेकर विशेषता है तो वह एक स्थिति बार को लेकर के ही है यही बात 'नवरं ठिती सत्सवाससहस्साइं उक्कोसेणं' इस सूत्रपाठ द्वारा प्रकट की गई है। पृथिवीकाधिक जीव की स्थिति उत्कृष्ट से २२ हजार वर्ष की कही गई है। तब कि अकायिक जीव की उत्कृष्ट स्थिति ७ हजार वर्ष की कही गई है जघन्यस्थिति में दोनों में कोई अन्तर नहीं है ? 'सेस तं चेव' इस कारण स्थिति को छोडकर लेश्यादिक छारों में कथन की समानता ही है। तेजस्कायिक जीवों के विचार में भी पृथिवीकायिक जीव के जैसा ही विचार है अर्थात् गौतम ने इसके विषय में जष प्रभु से ऐसा पूछा-हे भदन्त ! कदाचित् दो, तीन, चार या पांच तेजस्कायिक जीव आपस में मिलकर एक साधारण शरीर का बन्ध करते हैं ? उसका पन्ध करके फिर वे क्या बाद में કેના પ્રકરણમાં જે કંઈ વિશેષતા હોય તે કેવળ સ્થિતિદ્વારના સંબંધમાં જ छ. मेरी बात 'नवरं ठिई सत्तवाससहस्साई उक्कोसेणं' सूत्रमा बा। પ્રગટ કરેલ છે, પૃવીકાયિક જીવની સ્થિતિ ઉત્કૃષ્ટથી બાવીસ ૨૨ હજાર વર્ષની કહી છે, અને અકાયિક જીવની ઉત્કૃષ્ટસ્થિતિ સાત ૭ હજાર વર્ષની કહી છે. જઘન્ય સ્થિતિ બનેની અંતર્મુહૂર્તની બનેલી છે. બન્નેમાં કાંઈ
विशेषता नथी. 'सेसं तं चेव' मा शत स्थितिन छोडी वेश्या विगैरे દ્વારોમાં બનેના સંબંધનું કથન સરખું જ છે. તેજરકાયિક જીવેના સંબંધમાં પણ પૃથ્વિીકાયિક જીવ પ્રમાણે જ સમજવું. અર્થાત ગૌતમ સ્વામીએ તેજસ્કાયિકના સંબંધમાં જ્યારે પ્રભુને એવું પૂછ્યું કે-હે ભગવદ્ કદાચ બે ત્રણ, ચાર અથવા પાંચ તેજસ્કાયિક જીવે પરસ્પર મળીને એક સાધારણ શરીરને બંધ કરે છે અને તેને બંધ કરીને તે પછી આહાર લેને ગ્રહણ
શ્રી ભગવતી સૂત્ર : ૧૩