Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०१९ उ०३ १०१ लेश्यावान् पृथ्वीकायिकादिजीवनि० ३०३ मिति कियापर्यन्तं प्रज्ञापनासूत्रस्य आहारोदेशको वक्तव्यः तत्राह'जाव सम्बप्पणयाए आहारमाहरेति' यावत् सर्वात्मतया सर्वात्मप्रदेशेन आहारमाहरन्ति एतत् पर्यन्तं प्रज्ञापनासूत्रस्य आहारोदेशको वक्तव्यः एवं यथा प्रज्ञापनायाम् अष्टाविंशतितमपदस्य प्रथमे आहाराभिधायकोद्देशके नैरयिकपकरणे सूत्रं तथैवेहापि वक्तव्यं तथाहि-'खेतो असंखेज्जपएसोगाढाई कालो अनयरद्वितियाई भावो वनमंताई गंधमंताई रसमंताई फासमंताई' इत्यादि, क्षेत्रतोऽसंख्येयपदेशावगाहानि कालतोऽन्यतरस्थितिकानि भावतो बर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति द्रव्याणीत्यर्थः ते पृथिवीकायिका जीवाः द्रव्यतोऽसंख्येयपदेशावगाढानि द्रव्याणि आहारतया आहरन्ति कालतश्च अन्यतरस्थितिकानि द्रव्याणि आहारपुद्गलतया आहरन्ति भावतः वर्णगन्धरसस्पर्शविशिष्टानि द्रव्याणि आहारपुद्गलतया आहरन्ति इति भावः । ते णं भंते ! जीवा' पर भी जान लेना चाहिये और यह प्रज्ञापना सूत्र का आहारोद्देशक 'जाव सव्वप्पणयाए आहारमाहरेंति' इस सूत्र तक का यावत् वे सर्वास्मकप्रदेशों द्वारा ग्रहण करते हैं यहां ग्रहण करना चाहिये प्रज्ञापना सूत्र में क्षेत्रकाल और भाव की अपेक्षा लेकर जो आहार के विषय का कथन आया है वह इस प्रकार से है। 'खेत्तओ०' क्षेत्र की अपेक्षा असंख्यातप्रदेशों में अवगाढ हुए द्रव्यों का काल की अपेक्षा अन्यतर काल में स्थित हुए अर्थात् जघन्य मध्यम एवं उत्कृष्ट काल में रहे हुए द्रव्यों का तथा भाव की अपेक्षा वर्णवाले गन्धवाले और स्पर्शवाले द्रव्यों का आहार करते हैं । अब गौतम प्रभु से ऐसा पूछते हैं -'ते णं भंते । અહિયાં પણ સમજી લેવું. અને પ્રજ્ઞાપના સૂત્રમાં કહેલ આ આહાર ઉદ્દેશાનું ४थन 'जाव सव्वप्पणयाए अहारमाहरे ति' यावत् ते सर्वात्म प्रशाथी माहार ગ્રડણ કરે છે. આ કથન સુધીનું ત્યાંનું સઘળું કથન અહિયાં ગ્રહણ કરવું જોઈએ. પ્રજ્ઞાપના સૂત્રમાં ક્ષેત્ર, કાળ, અને ભાવની અપેક્ષાથી આહારના વિષયનું रे ४थन ४२वामां मा०यु छे, ते मा प्रमाणे छ. 'खेत्तओ०' नी मापेक्षाथी અસંખ્યાત પ્રદેશોમાં અવગાઢ થયેલા દ્રવ્યમાં કાલની અપેક્ષાથી અન્યતર કાળમાં રહેલા અથત જઘન્ય, મધ્યમ, અને ઉત્કૃષ્ટ કાળમાં રહેલા દ્રવ્યોને તથા ભાવની અપેક્ષાથી વર્ણવાળા, ગધવાળા, રસવાળા અને સ્પર્શવાળા દ્રને આહાર કરે છે.
वे गौतम स्वामी प्रभुने मे पछे छ -' णं भते! जीवा जं आहारे ति तं चिज्जंति' भाप ते पृथ्वी यि । म माला२
શ્રી ભગવતી સૂત્ર : ૧૩