Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ सू०१ लेश्यावान् पृथ्वीकायिकादिजीवनि० ३०९ कथितं तत्तेषामविरतिमाश्रित्योच्यते इति । 'जेसि पिणं जीवाण' येषामपि खलु जीवानां प्राणातिपातादिविषयभूतानां पृथिवीकायिकानामेव सम्बन्धिनाम् अतिपातादिना 'ते जीवा' ते जीवाः ते प्राणातिपातादिकारिणो जीवाः 'एवमाहिज्जति' एवमाख्यायन्ते एते प्राणातिपातमृपावादादि. कारिणः इत्याख्यायन्ते तेषामपि जीवानाम् अतिपातादिविषयभूतानाम् न केवलं घातकानामेव 'तेसि पिणं जीवाणे" तेषामपि खलु जीवानाम् 'नो विनाए' नैव विज्ञातम् अबगतम् 'नाणत्ते' नानात्वं भेदः वध्यवधकरूपयदुत वयं वध्याः , एते तु वधकाः, एवं रूपेण वध्यवधकयोर्भेदो नैव ज्ञायते मनोरहितत्वात्तेषां पृथिवीकायिकानामितिभावः ।।। अथ नवममुत्पादद्वारमाह-'तेणं भंते ! जीवा' ते पृथिवीकायिकाः खलु भदन्त ! जीवाः 'कमोहितो उपवनंति' कुत आगत्य हुआ है । यहां जो पृथिवीकायिक जीवों को प्राणातिपातों में वर्तमान रूप से कहा गया है वह उनके अविरतिभाव को लेकर ही कहा गया है ऐसा जानना चाहिये । 'जेसि पिणं जीवाणं ते जीवा०' तथा जिन अपने सम्बन्धी अन्य पृथिवीकायिक जीवों के वे पृथिवीकायिक जीव प्राणातिपातकारी है तथा उनके विषय में मृषावादादिकारी हैं। उन घातादि क्रिया के विषयभूत अन्यपृथिवीकायिक जीवों को भी आपस का यह वध्यवधकभाव ज्ञात नहीं होता है अर्थात् ये हमारे वधक हैं
और हम इनके वध्य हैं ऐसा वध्यवधक भाव नहीं जाना जा सकता है क्योंकि पृथिवीकायिक जीव एकेन्द्रिय होने के कारण मनोरहित होते है।
नवां उत्पादकद्वार-इसमें गौतमने प्रभु से ऐसा पूछा है-'तेणं भंते ! जीवा.' हे भदन्त ! ये पृथिवीकायिक जीव 'कओहितो उचवज्जति' વર્તમાન રૂપે કહેવામાં આવ્યા છે, તે તેઓના અવિરતિભાવને ઉદેશીને જ
आमा मा०यु छ, तम सभा जेसि पिणं जीवा णं ते जीवा' तथा સંબંધી અન્ય પૃથ્વીકાયિક જીવન તે પૃથ્વીકાયિક જીવે પ્રાણાતિપાત કરે છે, તેમ જ તેઓના સંબંધમાં મૃષાવાદ વિગેરે કરે છે, તે ઘાત વિગેરે ક્રિયાના વિષય ભૂત અન્ય પૃથ્વીકાયિક જીને પણ પરસ્પરને આ વધ્ય વધકભાવ જાણુ વામાં આવતો નથી, અર્થાત્ આ અમે ને મારનાર છે, અને અમે તેના વધ્ય છીએ એ રીતને વય વધકભાવ તેઓને જાણવામાં આવતું નથી. કેમ કે પૃથવીકાયિક જીવ એકેન્દ્રિય હોવાથી તેમને મન હોતું નથી.
૯ ઉત્પાતકાર- આ દ્વારના સંબંધમાં ગૌતમ સ્વામીએ પ્રભુને એવું ५७युछे - ते णं भंते ! जीवा०' डे मन मा पृथियि छ। 'कोहि तो
શ્રી ભગવતી સૂત્ર : ૧૩