Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०८
भगवतीसूत्रे ख्यायन्ते ? ते जीवाः प्राणातिपाते स्थिताः माणातिपातवृत्तयः इत्येवम् उपा. ख्यायन्ते अभिधीयन्ते किम् ? एते जीवाः पाणातिपातं कुर्वन्तीत्येवं रूपपेणाभिधीयन्ते किमिति भावः । 'मुसावाए अदिनादाणे जाव मिच्छादसणसल्ले उवक्खाइज्जति' मृषावादे अदत्तादाने यावत् मिथ्यादर्शनशल्ये वर्तन्ते इत्येवं रूपेण ते जीवा उपाख्यायन्ते अभिधीयन्ते किम् ? इति प्रश्नः भगवानाह-'गोयमा' हे गौतम ! 'पाणाइवाए वि उवक्वाइज्जति' प्राणातिपातेऽपि उपाख्यायन्ते हे गौतम ! पृथिवीकायिकाः जीवाः प्राणातिपातेऽपि वर्तन्ते इत्येव रूपेणाभिधीयन्त एवेति न केवलं प्राणातिपाते वन्ति इत्याख्यायन्ते अपि तु 'जाव मिच्छादसणसल्ले वि उवक्खाइज्जति' यावत् मिथ्यादर्शनशल्येऽपि उपाख्यायन्ते यावत्पदेन प्राणातिपातादारभ्य मिथ्यादर्शनपर्यन्ताष्टादशपापेष्वपि उपाख्यायन्ते इत्यर्थस्य ग्रहणं भवति यदिह पृथिवीकायिकजीवानां प्राणातिपातादिभिरुपाख्यानं हिंसनव्यापार में विद्यमान है ऐसा इनके विषय में कहा जा सकता है क्या? अर्थात् ये जीव प्राणातिपात करते हैं इस प्रकार से ये कहे जा सकते हैं क्या? तथा-'मुप्तावाए अदिन्नादाणे जाब मिच्छादसणसल्ले उवक्खा. इज्जति' मृषावाद में अदत्तादान में यावत् मिथ्यादर्शनशल्य में विद्यमान हैं इसरूप से ये कहे जाते हैं क्या? इस प्रश्न के उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'पाणाइवाए वि उवक्खाइज्जति जाव भिच्छादसणसल्ले वि उपक्वाइजति' ये पृथिवीकाधिक जीव प्राणाति. पात में वर्तमान हैं इस रूप से भी ये कहे जाते है और यावत् मिथ्यादर्शनशल्य में ये वर्तमान हैं इस रूप से भी ये कहे जाते हैं। यहां यावस्पद से प्राणातिपात से लेकर मिथ्यादर्शनशल्य तक के १८ पाप स्थानों में भी है ऐसा इनके विषय में कहा जाता है। ऐसे अर्थ का ग्रहण શકાય છે? અર્થાત્ એ જ પ્રાણાતિપાત કરે છે, એ રીતે તેઓ માટે કહી शाय छ १ तथा 'मुसावाए अदिन्नादाणे जाव मिच्छादसणसल्ले उवक्खाइज्जति' મૃષાવાદમાં અદત્તાદાનમાં યાવત્ મિથ્યાદર્શન શલ્યમાં તત્પર છે. એ રીતે કહી शाय छ १ मा प्रश्न उत्तरमा प्रभु ४ छ 3- 'गोयमा !' है गौतम ! 'पाणाइवाए वि उवक्खाइज्जति जाव मिच्छादसणसल्ले वि उवक्खाइज्जति' मा પૃથિવીકાયિક જી પ્રાણાતિપાતમાં તત્પર છે, તે રૂપે પણ તેઓના સંબંધમાં કહી શકાય છે, અને યાવત મિથ્યાદર્શન શલ્યમાં એ વર્તમાન છે. એ રૂપે પણ કહી શકાય છે. અહીયાં યાવ૫દથી પ્રાણાતિપાતથી લઈને મિથ્યાદર્શન શલ્ય સુધીના ૧૮ અઢાર વાપસ્થાનમાં પણ તેઓના વિષયમાં એવું કહી શકાય છે, એ અર્થ ગ્રહણ કરાવે છે. અહિયાં પૃશ્વિકાયિક જીને પ્રાણુ તપાતમાં
શ્રી ભગવતી સૂત્ર : ૧૩