Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९४
भगवतीसूत्रे भदन्त ! यावत् चत्वारः पञ्चवनस्पतिकायिका० पृच्छा, गौतम! नायमर्थः समर्थः अनन्ना वनस्पतिकायिकाः एकतः साधारणशरीरं बध्नन्ति बद्ध्वा ततः पश्चाद् आहरन्ति वा परिणमयन्ति वा शरीरं वा बध्नन्ति २। शेषं यथा तेजस्कायिकानाम् यावदुद्वर्तन्ते नवरमाहारो नियमात् पदिशि स्थितिर्जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेनापि अन्तर्मुहूर्त शेषं तदेव ॥सू० १॥ ____टीका-'रायगिहे जाव एवं वयासी' राजगृहे यावदेवमवादीत् अत्र यावत्पदेन गुणशैल चैत्यं तत्र भगवान् समस्त इत्यारभ्य प्राजलिपुटो गौतम एतदन्तस्य प्रकरणस्य ग्रहणं भवति किमवादीत् गौतमस्तत्राह-'सिय भंते' इत्यादि । इह च
तीसरे उद्देशे का प्रारंभ द्वितीय उद्देशक में लेश्याएं कही गई हैं लेश्यायुक्त जीव पृथिव्यादि. कायिक रूप से उत्पन्न होते हैं इसी कारण यह तृतीय उद्देश पृथिवीकायिक आदि जीवों का निरूपण करने के लिये प्रारम्भ किया जारहा है
'रायगिहे जाव एवं वयासी' इत्यादि ।
टीकार्थ-'रायगिहे जाव एवं वयासी' राजगृह नगर में यावत् इस प्रकार से पूछा-यहां यावत्पद से 'गुणशिलक चत्य. तत्र भगवान् समवस्तः' इस पाठ से लेकर 'प्राञ्जलिपुटो गौतमः' यहां तक का पाठ गृहीत हुआ है तथा च राजगृह नगर में गुणशिलक नाम का उद्यान था उसमें तीर्थंकर परम्परा के अनुसार विहार करते हुए श्रमण भगवान महावीर पधारे परिषदा धर्मोपदेश सुनने के लिये प्रभु के समीप आधी प्रभुने धर्मकथा कही परिषद् धर्मकथा सुनकर वापिस चली गई बाद में दोनों
on शान प्रारमબીજા ઉદ્દેશામાં વેશ્યાઓનું કથન કરવામાં આવ્યું છે. વેશ્યાવાળા જીવ પ્રથિવીકાય વિગેરે રૂપથી ઉત્પન્ન થાય છે. એ જ કારણથી પૃથિવીકાયિક વિગેરે જનું નિરૂપણ કરવા માટે ત્રીજા ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે, 'रायगिहे जाव एवं वयासी' याह
-'राजगिहे जाव एवं क्यासी' २१७ नगरमा मान મહાવીર સ્વામી તીર્થંકર પરમ્પરા અનુસાર વિહાર કરતા કરતા પધાર્યા. 'गुणशिलकः चैत्यः तत्र भवान् समवसृतः' वसति भाट वनपासनी माज्ञा લઈને ગુણશિલક નામના ચૈત્યમાં-ઉદ્યાનમાં બિરાજ્યા. પ્રભુનું આગમન સાંભળીને પરિષદા તેઓને વંદના કરવા આવી પ્રભુએ તેઓને ધર્મદેશના આપી ધર્મદેશના સાંભળીને પ્રભુને વંદના નમસ્કાર કરીને પરિષદ્ પિતપોતાને સ્થાને પાછી ગઈ. ते पछी प्रभुनी ५युपासना ४२ता गौतम पाभी 'प्राञ्जलिपुटो गौतमः'
શ્રી ભગવતી સૂત્ર: ૧૩