Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७०
भगवतीसूत्रे शविध गृहिधर्म पतिपत्स्यामि, इत्यादि सर्वमत्रवाच्यम् , तदेवाह-एवं जहा रायपसेणइज्जे चित्तो' एवं यथा राजप्रश्नीये चित्रः यथा राजपनीयमत्रे चित्रप्रधानस्य वर्णनं तथा इहापि सर्वोऽपि चित्रकवृत्तान्तो ज्ञातव्यः, कियत्पर्यन्तं राजप्रश्नीयप्रकरणमध्येतव्यं तत्राह-'जाव' इत्यादि । 'जाव दुवालसविहं सावगधम्म पडिवज्जई' यावद् द्वादशविधं श्रावकधर्म प्रतिपद्यते द्वादशमकारकं श्रावकधर्म स्वीकरोतीत्यर्थः 'पडिवज्जित्ता' प्रतिपद्य-श्रावकधर्म स्वीकृत्य स सोमिल: 'समणं भगवं महावीर वंदइ जाव पडिगए' श्रमणं भगवन्तं महावीर वन्दते यावत्पतिगतः यावत्पदेन नमस्यति, वन्दित्वा नमस्यित्वा यस्यां दिशः प्रादुर्भूतः समागतस्तामेव दिशमाश्रित्य प्रतिगतः, इति पर्यन्तस्य ग्रहणं भवति ततश्च स ब्रतादियुक्त १२ प्रकार का गृहिधर्म स्वीकार करूंगा इत्यादि सब कथन यहाँ पर कह लेना चाहिये यही बात 'एवं जहा रायप्पसेणइज्जे चित्तो' इस सूत्र पाठ द्वारा प्रकट की गई है अर्थात् राजप्रश्नीय सूत्र में चित्रप्रधान का जैसा वर्णन आया है वही चित्रकवृत्तान्त यहां पर भी सब 'जात्र दुवालसविहं सावगधम्म पड़िवजई' यावत् उसने १२ प्रकार का श्रावक धर्म को स्वीकार कर लिया इस सूत्र पाठ तक का कह लेना चाहिये 'पडिवजित्ता' १२ प्रकार का श्रावक धर्म स्वीकार करके उस सोमिल ने 'समण भगवं महावीरं वंदह जाव पडिगए' श्रमण भगवान महावीर को वन्दना की नमस्कार किया और यावत् वह फिर वापिस अपने घर पर चला गया यहां यावत्पद से 'नमस्यति वन्दित्वा नमस्थित्वा धर्म कथाश्रुत्वा त्रिविधया पर्युपासनया पर्युपास्य यस्यां दिशः प्रादुर्भूतः तामेव પાસે પાંચ અણુવ્રત સહિત બાર ૧૨ પ્રકારના ગૃહસ્થના ધર્મને સ્વીકાર કરીશ विगरे सणु ४थन अखियां सम सेतु मे० पात ‘एवं जहा रायप्पसेणइज्जे चित्तो' मा सूत्रपा४थी मतावर छे. अर्थात् २०४प्रश्नीय सूत्रमा विप्रधानन જેવું વર્ણન આવેલ છે, તે ચિત્રકનું સઘળું વૃત્તાંત અહિયાં પણ સમજવું: 'जाव दुवालसविहं सावगधम्म पडिजई' यावत् ad मा२ १२ १२ श्राप ધર્મને સ્વીકારી લીધું. આ સૂત્રપાઠ સુધીનું તે કથન અહિયાં સમજી લેવું. 'पडिबज्जित्ता' १२ मा२ ५२ श्रा१४ यम २वीरीने ते सोभिल असणे 'समणं भगवं महावीरं वंदइ जाव पडिगए' श्रम सगवान महावीर स्वामीन વંદના નમસ્કાર કર્યા અને યાવત્ તે પછી તે પિતાના ઘેર ગયે. અહિયાં यावत्पथी 'नमस्यति वन्दित्वा नमस्यित्वा धर्मकथां श्रुत्वा त्रिविधया पर्युपासनया पर्युपास्य यस्याः दिशः पादुभूतः तामेवदिशं प्रतिगतः' मा पाइने र यो
શ્રી ભગવતી સૂત્ર : ૧૩