Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
..--
-
-
-
-
प्रमेयचन्द्रिका टीका श०१८ उ०१० सू०५ वस्तुतत्वनिरूपणम् २७१ सोमिलः संप्राप्तसमुचित्तोत्तरः सन् भगवति तत्पतिपादितधर्मे च संजातश्रद्धोऽनगारिवाशक्तः श्रावकधर्म स्वीकृत्य भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यिस्वा धर्मकयां श्रुत्वा त्रिविध श पर्युपासनया पर्युपास्य यस्या दिशः प्रादुर्भूतः तामेव दिशं प्रतिगत इतिभावः । 'तर णं से सोमिले माहणे समणोवासए जाए' ततः खलु स सोमिलो ब्राह्मणः श्रमणोपासकः श्रावको जातः कीदृशो जातः तत्राह-'अभिगयजीवा० जाब विहरई' अभिगतजीवा० यावद विहरति अत्र यावस्वदेन वक्ष्यमाणः पाठो वाच्यः-अभिगतजीवाजीवः उपलब्धपुण्यपापः अस्रवसंवरनिर्जरा क्रियाधिकरणबन्धमोक्षकुशलः असहाय्यः देवासुरनागयक्षराक्षसकिनर किंदिशं प्रतिगतः' इस पाठ का ग्रहण हुआ है तात्पर्य इस पाठ का ऐसा है कि सोमिल समुचित उत्तर प्राप्तकर जब प्रभु पर और उनके द्वारा प्रतिपादित धर्म पर श्रद्धायुक्त हो गया तब वह अनगारावस्था स्वीकार करने की अपनी अशक्ति को प्रकट करके और श्रावकधर्म धारण करने की अपनी योग्यता को प्रकट करते हुए उस धर्म को स्वीकार करके तथा प्रभु को वन्दना और नमस्कार करके एवं उनसे धर्मकथा सुनकरके वह जिस दिशा से आया था उसी दिशा की तरफ चला गया चलते समय उसने त्रिविध पर्युपासना से प्रभु की पर्युपासना की 'तएणं से सोमिले माहणे०' इस प्रकार वह सोमिल ब्राह्मण सचा श्रावक बन गयो । 'अभि. गय जीवा० जाव विहरई' जीव अजीव आदि तत्त्वों को वह जानने लगा यहां यावत्पद से 'उपलब्धपुण्यपापः आस्रवसंवरनिर्जराक्रियाधिकरणबन्धमोक्षकुशलः, असहाय्यः, देवासुरनागयक्षराक्षसकिंनरकिंपुरुषછે તાત્પર્ય આ પાઠનું એ છે કે-સામિલ બ્રાહ્મણગ્ય ઉત્તર સાંભળીને જ્યારે પ્રભુ પ્રત્યે તેમ જ પ્રભુએ પ્રતિપાદિત ધર્મ પ્રત્યે શ્રદ્ધાવાળો થશે ત્યારે તેણે અનગાર અવસ્થા સ્વીકારવાની પિતાની અશકતી બતાવીને અનેક શ્રાવક ધર્મને સ્વીકાર કરીને તે પછી પ્રભુને વંદના નમસ્કાર કરીને અને તેઓ પાસેથી ધર્મ દેશના સાંભળીને તે જે દિશાએથી આવ્યું હતું તે જ દિશાએ થઈને ચાલે ગયા. જતિ વખતે તેણે મન વચનકાય રૂપ ત્રણ પ્રકારની પર્યાપાસનાથી प्रभुनी ५युपासना री 'तए ण से सोमिले माहणे०' मा रीत त समित प्राझए साय श्री मनी गयी. "अभिगयजीवा० जाव विहरई' ७१ म विशेरे तत्वानते ngal साश्या. मडियां यात्५४थी 'उपलब्धपुण्यपापः आस्रवसंवरनिर्जराक्रियाधिकरणबन्धमक्षिकुशलः' असहाय्यः देवासुरनागयभराक्षसकिनरकिंपुरुषगरुडगन्धर्वमहोरगादिकैर्देवगणैः निर्ग्रन्थात् प्रवचनात् अनति
શ્રી ભગવતી સૂત્ર : ૧૩