Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०१० सू० ४ द्रव्यधर्मविशेषादिनिरूपणम् २४१ इन्द्रिययापनीयं किमिति प्रश्नः, भगवानाह-'इंदिय' इत्यादि । 'इंदिराजवणिज्जे जं मे सोइंदियचविखदियघाणिदियजिभिदियफासिदियाई निरुवहयाई वसे वति' इन्द्रिययापनीयं यन्मे श्रोत्रेन्द्रियचक्षुरिन्द्रियघ्राणेन्द्रियजिह्वेन्द्रियस्पर्शनेन्द्रियाणि निरुपहतानि वशे स्वाधिकारे वर्तन्ते ‘से तं इंदियजवणिज्जे' तदेतत् इन्द्रिययापनीयम् इन्द्रियवश्यत्वमेव इन्द्रिययापनीयमिति फलितोऽर्थः । ‘से कि तं नो इंदियजवणिज्ज' अथ किं तत् नो इन्द्रिययापनीयम् , नो इन्द्रिययापनीयम् , किमिति प्रश्नः, भगवानाह-'नो इंदियजाणिज्जे' नो इन्द्रिययापनीयम् 'ज मे कोहमाणमायालोमा वोच्छिन्ना, यन्मे यस्मात्कारणात् मम क्रोधमानमायालोमाव्युच्छिन्नाः-विनष्टा जाताः 'नो उदीरियंते' उदयभावं न प्राप्नुवन्ति इत्यर्थः, 'से तं नो इंदियजवणिज्जे' एतत्तत् नो इन्द्रिययापनीयम् , क्रोधमानमायालोभानाम् आत्यन्तिकविनाशस्यैव नो इन्द्रिययापनीयमिति संज्ञेतिभावः । ‘से त जवणिज्जे' एतत् यत् यापनीयम् पकारभेदेन कथितमितिभावः। 'किं ते भंते ! अव्वाबाई' किं ते भदन्त ! अव्याबाधः, हे भदन्त ! तब अव्याबाधोऽयं क इति. णिज्ज' इन्द्रिय यापनीय क्या अर्थात् इन्द्रिय यापनीय का क्या स्वरूप है ? इसके उत्तर में प्रभु कहते हैं-इंदियजवणिज्जं च मे सोइंदिया हे सामिल! मेरी जो श्रोनेन्द्रियादि पांच इन्द्रियां हैं जो निरुपहत हैं अपने २ विषय को पूर्णरूप से अच्छे प्रकार से ग्रहण करने में शक्तिशाली हैं वे मेरे अधीन हैं यही इन्द्रिय यापनीय है। 'से किं तं नो इंदियजवणिज्ज' नो इन्द्रिय यापनीय का क्या स्वरूप है ? इसके उत्तर में प्रभु कहते हैं'नो इंदियजवणिज्जे जं मे०' हे सोमिल ! क्रोध, मान, माया और लोभ इन कषायों का सर्वथा क्षय विनाश हो जाना नो इन्द्रिय यापनीय है। 'आपका अव्यायाध क्या है अर्थात् अव्यायाध का क्या स्वरूप है ? वणिज्ज' छन्द्रिय योपनीय से शुछे ? ४न्द्रिय यापनीयनु शु. १३५ छ ? मा प्रश्न उत्तरमा प्रभु ४ छ ?--'इंदियजवणिज्जं च मे सोइंदिय.' હે સોમિલ શ્રોત્ર ઈદ્રિય વિગેરે જે પાંચ મારી ઈદ્રિ છે. કે જે શક્તિશાળી છે. એટલે કે પોતપોતાના વિષયને પૂર્ણ રૂપે ગ્રહણ કરવા સમર્થ છે, તેવી તે ઈદ્રિયે મારે અધીન છે. આજ ઈદ્રિય यापनीय छे. 'से किं तं नो इदियजवणिज्ज' नो छद्रिय योपनीयतुं शु ११३५
१ तेना उत्तरमा प्रभु ४३ छे ?--'नोइंदियजवणिज्जे जं मे०' से સોમિલ ક્રોધ, માન, માયા, અને લેભ એ કષાયોને સર્વથા ક્ષય-વિનાશ થઈ જે તેનું નામ નોઈદ્રિય યાપનીય છે. આપને અવ્યાબાધ શું છે? અર્થાત્ અવ્યાબાધ નું શું સ્વરૂપ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે
શ્રી ભગવતી સૂત્ર : ૧૩