Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
२५८
भगवतीस्त्रे तेऽपि द्विधा भवन्ति एषणीयाश्चानेषणीयाश्च तत्र ये अनेवणीयास्ते साधूनामभक्ष्याः, ये एपणीयास्तेऽपि द्विविधा भवन्ति याचिताश्च अयाचिताश्च तत्र ये अयाचितास्ते साधूनामभक्ष्याः ये याचितास्तेऽपि द्विप्रकारका भवन्ति लब्धाश्च अलब्धाश्च तत्र ये अलब्धास्ते साधूनामभक्ष्याः ये च लब्धा भवन्ति ते धान्यकुलस्थाः साधूनां भक्ष्या भवन्ति । अनेनैव कारणेन अहं कथयामि यत् कुलत्थाः साधूनां भक्ष्या अपि अभक्ष्या अपि तत्राभक्ष्यकोटिपतिता अनेके सन्ति कुलत्थपदवाच्याः, भक्ष्यकोटौ तु एक प्रकारका एव ये धान्यरूपाः कुलत्था शस्त्रपरिणता एषणीया याचित्ता लब्धाश्च भवेयुरिति प्रकरणार्थः । सू०४॥ पुनरपि भगवतो वस्तुतत्त्व ज्ञानजिज्ञासयाऽऽह-'एगे भवं' इत्यादि।
मूलम् --एगे भवं दुवे भवं अक्खए भवं अव्वए भवं अवट्रिए भवं अणेगभूयभावभविए भवं ? सोमिला ! एगे वि अहं जाव अणेगभूयभावभविए वि अहं से केणट्रेणं भंते ! भक्ष्य होते हों सो ऐसी बात नहीं है किन्तु इनमें भी जो एषणीय होते हैं वे ही भक्ष्य होते हैं। एषणीय में भी जो याचित होते हैं वे ही भक्ष्य होते हैं अयाचित्त नहीं, याचित में भी सब ही याचित भक्ष्य नहीं होते किन्तु याचिन में जो धान्यकुलत्थ लब्ध होते हैं वे ही भक्ष्य होते हैं अलब्ध नहीं इसी कारण मैने ऐसा कहा है कि कुलत्था साधुओं को भक्ष्य भी होती है और अभक्ष्य भी होती है कुलत्थपद वाच्य अनेक कुलत्य अभक्ष्य कोटि में कही गयी है। तब की भक्ष्यकोटि में धान्यरूप जो एक प्रकार की कुलत्थ है कि जो अग्नि परिणत हो, एषणीय हो, याचित हो और लब्ध हो वही कही गई है ॥ सूत्र ४ ॥ કુલથી પણ જે એષણીય હોય તે જ ભણ્ય-ખાવાલાયક હોય છે. અને તેમાં જે અને એષણયમાં, પણ જે યાચિત હોય છે, તે જ ભય કહેવાય છે. અયાચિતને ભક્ષ્ય કહ્યા નથી. અને યાચિતમાં પણ બધા જ યાચિત ભક્ષ્ય હોતા નથી પરંતુ યાચિતમાં જે ધાન્ય કુલન્થ લખ્ય હોય છે, તે જ ભક્ષ્ય गाय छे. भसय भक्ष्य नथी. ते ॥ ४॥२४थी में मे धुंछ -'कुलत्था' साधुमान लक्ष्य ५६४ सय छ भने समय पाय हाय छे. 'कुलत्थ' से પદથી અનેક કુલત્થા અભય હોય છે. અને જે ધાન્ય કુલસ્થ અગ્નિથી પરિણત થયેલ હોય, એષણીય હોય, યાચિત હોય, અને લબ્ધ હોય તે જ કુલથ सक्ष्य-भावासाय ४९ छ. ॥सू. ४॥
શ્રી ભગવતી સૂત્ર : ૧૩