Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६०
भगवतीसत्रे
यथा खलु देवानुपियाणामन्ति के बहवो राजेश्वर० एवं यथा राजप्रश्नीये चित्रो यावत् द्वादशबिधं श्रावकधर्म प्रतिपद्यते, प्रतिपय श्रमणं भगवन्तं महावीरं वन्दते यावत् पतिगतः, ततः खलु स सोमिलो ब्राह्मणः श्रमणोपासको जातः अभिगत. जीवा० यावद् विहरति, भदन्त इति भगवान गौतमः श्रमणं भगवन्तं महावीर वन्दते नमस्यति वन्दित्वा नमस्यित्वा एवमवादीत प्रभुः खलु भदन्त ! सोमिलो ब्राह्मणो देवानुप्रियाणामन्ति के मुण्डो भुत्वा आगारादनगारिता पत्रजितम् ? यथैव शंखः तथैव निरवशेष यावदन्तं करिष्यति । तदेवं भदन्त ! तदेवं भदन्त ! इति यावद् विहरति ॥सू० ५॥
॥ अष्टादशशतस्य दशमोद्देशः समाप्तः॥१८-१०॥
॥ अष्टादशं शतं समाप्तम् ।। टोका-'एगे भव' एको भवान् हे भदन्त ! किं भवान् एकरूपः एको भवान् इत्येवं भगवता आत्मन एकत्वस्वीकारे कृते सति श्रोत्रादि विज्ञानानामवयवानां चात्मनोऽनेकत्वदर्शनात् भगवत एकत्वपक्षवयिष्यामीति सोमिलेन प्रश्नः कृत इति भावः । 'दुवे भवं' द्वौ भवान् 'द्वौ भवान्' इत्येवं द्वित्वाभ्युपगमेऽहमित्येकत्वविशिष्टस्यार्थस्य विरोधेन द्वित्वपक्ष खण्डयिष्यामीति मनसि निधाय
सोमिल पुनः भगवान् से वस्तुतत्व को जानने की इच्छा से ऐसा पूछता है-'एगे भवं दुवे भवं, अक्खए भवं, अव्वए भवं' इत्यादि ।
टीकार्थ--इस सूत्र द्वारा सोमिल ने प्रभु से ऐसा पूछा है कि हे भदन्त ! 'एगे भव' आप क्या एकरूप हैं ? ऐसा प्रश्न सोमिल ने प्रभु से इसलिये किया है कि यदि भगवान् अपने आप में एकता को स्वीकार कर लेते हैं तो मैं श्रोत्रादिक विज्ञानों की एवं अवयवों की अनेकता प्रदर्शित कराकर उनके इस एकत्व पक्ष को दूषित कर दूंगा । 'दुवे भवं' अथवा आप दो रूप हैं ? ऐसा यह प्रश्न सोमिलने प्रभु से इसलिये किया
વસ્તુતત્વને જાણવાની ઈચ્છાથી સોમિલ બ્રાહ્મણ પ્રભુને આ પ્રમાણે પૂછે છે. 'एगे भवं, दुवे भवं, अक्खए भवं, अव्वए भवं.' त्यहि
ટીકાથ-આ સૂત્રથી સેમિલે પ્રભુને એવું પૂછ્યું છે કે-હે ભગવન 'एगे भव' मा५ शु मे ३२ छ। १ मा प्रश्न सोभित प्राझो से भाटे પૂછેલ છે કે-જે મહાવીર ભગવાન્ પિતાનામાં એકતાને સ્વીકાર કરી લેય તે શ્રેત્રાદિ વિજ્ઞાન અને અવયનું અનેકપણ બતાવીને તેઓના આ એકવ ५थान मोटु पी ४४२. 'दुवे भवं' अथवा मा५ मे ३२ छ। १ मा પ્રમાણેને આ પ્રશ્ન સમિલે પ્રભુને એ હેતુથી કર્યો છે કે જે પ્રભુ પિતાનામાં
શ્રી ભગવતી સુત્ર : ૧૩