Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०१० सू०४ द्रव्यधर्मविशेषादिमिरुपणम् २५७ खलु कुलकन्यकादिकाः कुलस्थपदनाच्याः श्रमणानां निर्ग्रन्थानाम् अभक्ष्याः कथिता इतिभावः । 'तत्थ णं जे ते धन्नकुलत्था एवं जहा धन्नसरिसबया' तत्र खलु ये ते धान्यकुलस्थाः धान्यरूपाः कुलत्थाः ते एवं यथा धान्यसरिसवयाः धान्यसरिसवया पदवाच्यानां यथा भक्ष्यत्वमभक्ष्यत्वं च विभागशः कथित तथैवात्रापि ज्ञातव्यम् ‘से तेणद्वेणं जाव अभक्खेया वि' तत् तेनार्थेन सोमिल ! एवमुच्यते यावत् धान्यकुलस्था भक्ष्या अभक्ष्या अपि अयं भावः धान्यकुलत्था द्विविधाः भवन्ति शस्त्रपरिणताच अशस्त्रारिणताश्च तत्र ये अग्न्यादिशस्त्रेण अचित्तीभूतास्ते शस्त्रपरिणताः ते साधूनामभक्ष्याः। ये शस्त्रपरिणताः अग्न्यादिशस्त्रेणाचित्तीभूताः तीनों प्रकार की यह कुलस्था-कुलत्था कुलत्थपदवाच्य पदार्थ श्रमण निर्ग्रन्थों के लिये अभक्ष्य है तथा-तत्य णं जे ते धन्न कुलत्या एवं जहा धनसरिसवा' जो धान्यरूप कुलस्था है वह धान्यरूप सरिसव के जैसे भक्ष्य भी है और अभक्ष्य भी है । इस विषय में जैसा विचार पहिले किया गया है वैसा ही यहां पर भी कर लेना चाहिये । 'से तेणटेणं जाव अभक्खेया वि' इस कारण हे सोमिल ! मैंने ऐसा कहा है कि यावत् धान्यकुलस्थ भक्ष्य भी हैं और अभक्ष्य भी हैं । तात्पर्य ऐसा है-धान्यकुलस्थ दो प्रकार के होते हैं एक शस्त्र परिणत और दूसरे अशस्त्र परिणत जो धान्यकुलत्थ अग्न्यादिरूपशस्त्र से अचित्त कर दिये जाते हैं वे शस्त्र परिणत हैं और जो ऐसे नहीं वे अशस्त्रपरिणत हैं शस्त्रपरिणत धान्यरूप कुलस्य साधुजनों द्वारा भक्ष्य और अशस्त्र परिणत धान्य. रूप कुलत्थ अभक्ष्य है । शस्त्रपरिणतकुलस्थ सब ही साधुजनों द्वारा આ ત્રણે પ્રકારની કુલસ્થા, કુલસ્થા શ્રમણ નિગ્રન્થને અભક્ષ્ય છે. તથા 'तत्थ ण जे ते धन्न कुलत्था एवं जहा धन्नसरिसवा' तमा २ धान्य३५ કુલથા-કળથી છે તે ધાન્યરૂપ “સરિસવના કથન પ્રમાણે ભક્ષ્ય પણ છે, અને અભક્ષ્ય પણ છે. આ વિષયમાં પહેલાં જે પ્રમાણે વિચાર કરવામાં આવેલ छ, ते प्रभायन विया२ महियां ५ सभ सेवा. 'से देणट्रेण' जाव अभक्खेयावि' ते ॥२४थी ३ मिस मे ४ह्यु छ -यावत् धान्य सत्य ભક્ષ્ય પણ છે, અને અભક્ષ્ય પણ છે. કહેવાનું તાત્પર્ય એ છે કે-ધાન્ય કુલથ બે પ્રકારના હોય છે. તેમાં એક શસ્ત્રપરિણત અને બીજુ અશસ્ત્ર પરિણત હોય છે. જે ધાન્ય કુવસ્થ અગ્નિ વિગેરે શસ્ત્રથી અચિત્ત કરાયેલું છે. તે શા પરિણત કહેવાય છે, અને એવું જે નથી તે અશસ્ત્ર પરિણત છે. શસ્ત્ર પરિણત ધાન્યરૂપ કુલથ સાધુજનેને ભક્ષ્ય ખાવાલાયક કહેલ છે. અને અશસ્ત્ર પરિણત ધાન્યરૂપ કુલ0 છે, તે અભક્ષ્ય છે અને શસ્ત્ર પરિણત ધાન્ય
શ્રી ભગવતી સૂત્ર : ૧૩