Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५०
भगवती सूत्रे
सौमिल ! हे सोमिल ! एतदनेन उपरोक्तेन कारणेन " एवं बुच्चइ जाव अभक्खेया वि" एवमुच्यते यावत् अमक्ष्या अपि अत्र यावत्पदेन संपूर्णमपि प्रश्नवाक्यं संगृहीतं भवतीति । 'सरिसवया' अमित्ररूपा धान्यरूपाः एवणीया याचिता लब्धास्तेतु साधुनामुपभोगयोग्याः एतद् व्यतिरिक्ता मित्रादिरूपाः, धान्यरूपेऽपि अनेषणीया अयाचिता अशस्त्रपरिणता अलब्धायाभक्ष्येया अनुपभोगयोग्या इति समुदितार्थः पुनः सोमिलः पृच्छति - 'मासा ते भंते' मासा ते भदन्त ! 'किं भक्खेया अभ क्खेया' किं भक्ष्याः अभक्ष्याः, अत्र मासशब्दस्य संस्कृते रूपद्वये भवति - माषाः मासाः इति तत्रैकस्यार्थः माषरूपधान्यविशेषः, अपरश्च कालात्मकमासरूपः, तत्र श्लिष्टस्य मासशब्दस्यायं वादी अन ज्ञास्यति तत् एनं पराभविष्यामि इति मनसि अवधार्य अववार्य सोमिलेन प्रश्नः कृत इति भगवानाह - 'सोमिला ' इत्यादि । 'सोमिला' हे सोमिल ! ' मासा मे इनसे भिन्न मित्रादि रूप सरिसव एवं धान्यरूप सरिसव में भी अनेषणीय, अयाचित, अशस्त्रपरिणत और अलब्ध ये सब अभक्ष्य कोटी में साधुजनों के लिये हैं ऐसा यह समुदित अर्थ जानना चाहिये। अब सोमिल प्रभु से और भी इस प्रकार से पूछता है- 'मासा ते भंते! किं भक्खेया अभक्खेघा' हे भदन्त ! मास-माप साधुजनों द्वारा भक्ष्य है या अभक्ष्य हैं ! संस्कृत में मास शब्द के दो रूप होते हैं । माषमास इनमें माष शब्द का अर्थ उडद है और मास शब्द का अर्थ महिना है । श्लिष्ट मास शब्द का अर्थ यह वादी नहीं जानता होगा इसलिये इस शब्द का प्रयोग कर मैं इसे पराजित कर दूंगा, ऐसा मनमें विचार कर सोमिल ने प्रभु से ऐसा यह प्रश्न किया है उत्तर में प्रभु ने
ગ્રહણ કરવા ચેગ્ય નથી. તથા આનાથી જુદા મિત્રાહિરૂપ સસિવ અને ધાન્ય રૂપ-સરસવમાં પશુ અનેષણીય અયાચિત, અશસ્ત્ર પરિણત અને અલબ્ધ એ તમામ સાધુજનાને અભક્ષ્ય કહેવામાં આવ્યા છે એજ આ કથનના सारांश छे. तेभ समनपुं.
इरीथी सोभित ब्राह्मण असुने पूछे छे - 'मासा ते भरते ! किं भक्वेया अभक्खेया' हे भगवन् भास--भाष सह साधुनाने लक्ष्य छे है अलक्ष्य छे ? સસ્કૃતમાં માસ શબ્દના બે રૂપ થાય છે, માષ–અને માસ તેમાં માષ શખ્સને અથ અડદ એ પ્રમાણે થાય છે, અને ‘માસ' શબ્દના અર્થ મહિના વાચક છે. શ્ર્લિષ્ટ માસ શબ્દના અર્થ આ મહાવીર સ્વામી જાણતા નહી' હાય તેથી
આ શબ્દ પ્રયાગ કરીને હું તેને પરાજીત કરીશ તેમ મનમાં વિચારીને સેામિલે પ્રભુને આ રીતના પ્રશ્ન કરેલ છે. આના ઉત્તરમાં પ્રભુ કહે છે કે
શ્રી ભગવતી સૂત્ર : ૧૩