Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०१० सू० ४ द्रव्यधर्मविशेषादिनिरूपणम्
२५१
भक्dया व अभक्खेया वि' मासाः मासपदवाच्या मे साधूनां भक्ष्या अपि भवन्ति अभक्ष्या अपि भवन्तीति कथं भक्ष्याश्चाभक्ष्याश्चेत्याशयेन पुनः पृच्छति - " से केणद्वेणं ' इत्यादि । " से केणद्वे जाव अभक्खेया वि' तत्केनार्थेन यावद् अभक्ष्या अपि, अत्र यावत् पदेन 'भंते एवं goat मासा मे भक्dया वि' इत्यन्तस्य पदजातस्य ग्रहणं भवतीति । भगवानाह - 'से नूणं' इत्यादि । 'से नृणं ते सोमिला' तत् नूनं निश्चयेन ते-तत्र सोमिल ! 'भuree नएसु' ब्राह्मयेषु नयेषु स्वदीय शास्त्रेष्वपीत्यर्थः 'दुविहा मासा पन्नत्ता' द्विविधाः - द्विप्रकारकाः मासाः - मासपदवाच्याः प्रज्ञप्ताः 'तं जहा ' तद्यथा 'दव्त्रमासाय कालमासा य' द्रव्यमाषाश्च कालमासाश्च तत्र द्रव्यमाषाः - द्रव्ररूपाः माषा द्रव्यमाषाः कालरूपामासाश्व कालमासाः । ' तत्थ णं जे ते कालमासा' तत्र खल ये ते कालरूपाः मासाः 'ते णं सावगादीया असाढ वज्जवसाणा दुबाळसं पन्नत्ता' ते खलु श्रावणादिका आषाढपर्यवसानाः द्वादश मज्ञप्ताः श्रवणादारभ्य आषाढपर्यन्ता द्वादश कथिताः कालमासाः श्रावण आदिर्येषां ते श्रावणादिकाः, आषाढः अस्ति पर्यवसाने - समाप्तौ येषां ते आषाढपर्यवसाना इत्यर्थः 'तं जहा' तद्यथा
कहा है- ' सामिला ! मासा मे भक्खेया वि अभक्खेया वि' हे सोमिल! मासपदवाच्य पदार्थ साधुजनों द्वारा भक्ष्य भी होते हैं और अभक्ष्य भी होते हैं इनके भक्ष्य और अभक्ष्य होने में कारण क्या है ? ' से केणट्टेणं' तो इसके उत्तर में प्रभु कहते हैं - 'से णूणं ते सोमिला ! भण्णएस नएसु' हे सोमिल ! तुम ब्रह्मणों के शास्त्रों में भी 'दुविहा मासा पन्नत्ता' मास दो प्रकार के कहे गये हैं 'तं जहा' जैसे - 'दव्वमासा य कालमासा य' एक द्रव्यमास और दूसरे कालमास 'तत्थ णं जे ते कालमासा' इन में जो कालरूप मास हैं 'ते णं सावणादीया असादपज्जबसाणा दुबालसं पन्नत्ता' वे श्रावण से लेकर असाढ तक के महिनों तक १२ प्रकार के कहे गये हैं । जैसे- 'सावणे, भद्द'सोमिला ! मासा मे अक्खेया वि अभक्खेया वि' डे सोभित 'भास' शो पहथी કહેવાતે પદાર્થ સાધુજનાને ભક્ષ્ય પણ હાય છે, અને અલક્ષ્ય પશુ હાય छे. 'से केणट्ठेणं डे लगवन् ते लक्ष्य भने अलक्ष्य ओम मन्ने अरे डोवानुं अरशु शु छे? ते प्रमाणे अने पूछवाथी अलु डे छे – 'से णूणं वे सोमिला ! बंभorry नएसु०' हे सोभित ? तमाश ब्राह्मणाना शास्त्रमों प 'दुविहा मावा पण्णत्ता' भास मे प्रारथी उस छे. 'तंजहा' प्रेस है— 'व्वमाखाय कालमासा य' मेड द्रव्यमास अने जीले अवभास 'तत्थ णं' जे वे काठमासा' तेमां ने उस ३५ मास थे, 'वे णं' स्रावणादीया असाढपज्जबसाणा दुवालसं पन्नवा' ते श्रावशुथी मारलीने अषाढ मास सुधीभां १२ २
શ્રી ભગવતી સૂત્ર : ૧૩