Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
---
-
-
प्रमेयचन्द्रिका टीका श०१८ उ०१० सू० ४ द्रव्यधर्मविशेषादिनिरूपणम् २४९ न्यानाम् अभक्ष्याः अदत्तादानसद्भावात् 'तत्थ णं जे ते जाइया ते दुविहा पत्ता' तत्र खलु ये ते याचितास्ते द्विविधाः प्रज्ञप्ताः 'तं जहा' तद्यथा 'लद्धाय अलद्धाय' लब्धाश्चालब्धाश्च, लब्धिः-प्राप्तिस्तद्विषयोभूता लब्धा एतद्विपरीता अलब्धाः, 'तस्थ णजे ते अलद्धा ते णं समणाणं णिग्गंथाणं अभक्खया' तत्र खलु ये ते अलब्धास्ते खलु श्रमणानां निर्ग्रन्थानाम् अमक्ष्याः, एतस्पर्यन्तं सरिसक्ये पदार्थाः मित्रादिरू: आषाकर्मादिदोष पिता धान्यादि रूपाश्च साधूनां न कलान्ते इति, अथ साधूपभोगयोग्यं सरिसवयं दर्शयन्नाह- 'तत्य णं' इत्यादि । 'तत्थ णं जे ते लद्धा' तत्र खलु शस्त्रपरिणता एषणीया याचिता दोषरहिता लब्धा धान्यसरिसवयाः 'ते णं समणाणं गिग्गंथाणं भक्खेया' ते खलु धान्यसरिसवयाः श्रमणानां निग्रन्थानां भक्ष्याः । प्रकरणार्थमुपसंहरबाह -"से तेणठेगं सोमिला' तत् तेनार्थेन गंजे ते एसणिजना ते दुविहा' इस सूत्र से लेकर अभक्खेया' इस सूत्र पाठ तक प्रकट की गई है। याचिन धान्यसरिसव में भी दो प्रकारता है जैसे एक लब्ध और दूसरे अलब्ध प्राप्ति के विषयभूत हुए का नाम लब्ध
और जो इससे विपरीत हों वे अलब्ध हैं। इनमें जो अलब्ध हैं वह अलब्ध धान्य सरिसव श्रमणजनों को अभक्ष है। इस प्रकार यहां तक जो मित्रादिरूप सरिसव पदार्थ और आधाकर्मादि दोष से दूषित धान्यदि. रूप सरिसव पदार्थ हैं ये सब साधु जनों के लिये अभक्ष्य हैं । इस प्रकार साधुजनों द्वारा वेही धान्यरूप सरिसव भोग्य हो सकते हैं जो शस्त्र परि. णत हों, एषणीय हों, याचित हो, दोषरहित हों और लब्ध हों इसी कारण हे सोमिल ! मैंने ऐसा कहा है कि धान्यरूप सरिसव एषणीय न हों, याचित न हों, लब्धादि न हों, वे साधुजनों को भोग्य नहीं हैं तथा 'तत्थ णं जे वे एसणिज्जा ते दुविहा' से सूत्रथी मारली. 'अभक्खेया' मा સૂત્રપ ઠ સુધીમાં બતાવવામાં આવેલ છે. યાચના કરેલ ધાન્ય સરિસરમાં પણ લબ્ધ અને અલબ્ધ એ ભેદથી બે પ્રકાર છે, પ્રાપ્તિના વિષયભૂત થયેલાનું નામ લબ્ધ છે. અને તેનાથી ભિન્ન અલબ્ધ છે. તેમાં જે અલબ્ધ છે, તે અલબ્ધ ધાન્ય સરિસવ શમણુજનેને અભક્ષ્ય છે. આ રીતે અહિં સુધી જે મિત્રાદિ રૂપ સરિસર પદાર્થ અને આ ધાર્માદિ દેષથી દૂષિત ધાન્ય સરિસવ છે, તે સાધુજનેને અભક્ષ્ય છે. આ રીતે સાધુજનેને એજ ધાન્ય રૂપ સરિસવ ગ્રાહ્ય કહ્યા છે કે જે શસ્ત્રપરિણત હય, એપણ હય, યાચના કરેલા હોય અને નિર્દોષ હોય તથા લબ્ધ હોય. હે સોમિલ આજ કારણથી મેં એવું કહ્યું છે કે–જે ધાન્યરૂપ સરિસવ એષણય ન હોય યાચિત ન હોય, તે સાધુજનને
શ્રી ભગવતી સૂત્ર : ૧૩