Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२४८
भगवतीसूत्रे अचित्तीकृतास्ते द्विविधाः द्विपकारकाः प्रज्ञप्ताः 'तं जहा एसणिज्जा य अणेसणिज्जा य' तद्यथा एषणीयाश्च अनेषणीयाश्च तत्र एषणीयाः-आधार्मिकादिदोषरहिताः न एषणीया इति अनेषणीया आधाकर्मादिदोषसहिताः सदोषा इत्यर्थः। 'तत्थ णं जे अणेसणिज्जा' तत्र खलु ये ते अनेपणीयाः "ते समणाणं गिग्गंथाणं अमक्खे या' ते अनेषणीया धान्यसरिसवया धान्यसर्पपकाः श्रमणानां निर्ग्रन्थानाम् अभक्ष्याः उपभोगाय प्रहीतुमयोग्या इत्यर्थः 'तत्थ णं जे ते एसणिज्जा ते दुविहा पनत्ता' तत्र खलु ये ते एषणीयास्ते द्विविधाः प्रज्ञप्ताः 'तं जहा जाइया य अजाइया य तद्यथा याविताश्च अयाचिताश्च तत्थ णं जे ते अजाइया' तत्र खलु ये ते अगचिताः 'धन्नसरिसवया' धान्यसर्षपकाः 'ते णं समणाणं णिग्गंथाणं अभक्खेया' ते खलु अयाचिता धान्यसरिसच्या एषणीया अपि श्रमणानां निर्यअचित्त धान्यसरिसव हैं वे श्रमण निर्ग्रन्थों द्वारा भक्ष्य भी हैं और अभक्ष्य भी है तात्पर्य कहने का यह है कि शस्त्र परिणत धान्यसरिसव 'एसणिज्जाय अणेसणिज्जा य०' एषणीय और अनेषणीय के भेद से दो प्रकार के कहे गये हैं ।आधाकर्म आदि दोष से जो धान्यसरिसव रहित होते हैं वे एषणीय हैं और जो आधाकर्म आदि दोषों से सहित होते हैं वे अनेषणीय हैं इनमें जो आधाकर्म आदि दोषवाले धान्यसरिसब हैं वे अग्नि परिणत होने पर भी श्रमनिर्ग्रन्थों द्वारा अभक्ष्य होते हैं और जो आधाकर्म आदि दोषों से रहित होते हैं वे धान्यसरिसव श्रमण निर्ग्रन्थों द्वारा भक्ष्य भी होते हैं। यहां 'भी' शब्द यह प्रकट करता है कि जो एषणीय धान्यसरिसव हैं वे यदि याचित हैं तो ही भक्ष्य हैं अयाचित नहीं क्योंकि अयाचित धान्यसरिसवों के ग्रहण करने में अदत्तादान का दोष श्रमणनिर्ग्रन्थों को लगता है यही बात 'तत्थ નિજૅને ભય પણ છે, અને અભક્ષ્ય પણ છે. કહેવાનું તાત્પર્ય એ છે કેशत्रपरिणत धान्य सरिस 'एसणिज्जा य अणेसणिज्जाय०' मेषीय भने અનેષણયના ભેદથી બે પ્રકારના છે. જે ધાન્ય સરિસવ આધાકર્મ વિગેરે દેષ વિનાના હોય છે તે અગ્નિપરિણત થવા છતાં પણ શ્રમણ નિર્ચને અભક્ષ્ય છે. અને જે આધાકર્મ વિગેરે દેષ વિનાના છે, તેવા ધાન્ય સરિસવ શ્રમણ નિગ્રન્થને ભક્ષ્ય પણ હોય છે. અહિયાં “પણ” શબ્દ એ બતાવે છે કે-જે એષણીય ધાન્ય સરિતવ છે, તે જે યાચના કરેલા હોય તે જ ભક્ષ્ય ગણાય છે. અયાચિત હોય તે ભક્ષ્ય મનાતા નથી. કેમ કે યાચના કર્યા વિનાના ધાન્ય સરિસવ લેવામાં શ્રમણ નિર્ચને અદત્તાદાનને દેષ લાગે છે. એજ વાત
શ્રી ભગવતી સૂત્ર : ૧૩